SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [२] .......... मूलं [१५] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१५] गाथा ॥१..|| कल्प.सबो- अचलं (अरुअं) अरुजं-रोगरहितं (अणंत) अनन्तं अनन्तवस्तुविषयज्ञानखरूपत्वात् (अक्खयं) क्षयर- शक्रस्तवः व्या०२४ाहितं, साधनन्तत्त्वात् (अवाबाई) याबाधारहितं (अपुणरावित्ति) पुनरावृत्ति:-पुनरागमनं तेन रहितं. सू.१५ एवंविधं (सिद्भिगइनामधेयं) सिद्धिगतिनामकं (ठाणं संपत्ताणं) यत्स्थान तत्सम्पातेभ्यः (नमो जिणाणं) ॥२२॥ नमो जिनेभ्यो (जिअभयाण) जितभयेभ्यः, एवं सर्वजिनान्नमस्कृत्याथ शक्रः श्रीवीरं नमस्करोति-(नमोऽत्थु-1॥ ण समणस्स भगवओ महावीरस्स) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य (पुवतित्थयरनिहिस्स) पूर्व-18 तीर्थङ्करैः निर्दिष्टस्य (जाव संपाविउकामस्स) यावत् सिद्धिगतिनामक स्थान सम्प्राप्तुकामस्य, श्रीवीरो हि |अथ मुक्तिं यास्यतीत्येवं विशेषणं, इमानि सर्वाण्यपि विशेषणानि चतुर्थ्यर्थषष्ट्येकवचनान्तानि ज्ञेयानि, (वंदामि गं भगवंतं तत्थगयं इहगए) वन्दे अहं भगवन्तं तत्रगतं-देवानन्दाकुक्षौ स्थितं इत्यर्थः, अत्र स्थितोऽहं (पासउ मे भगवं तत्थगए इहगयंति कट्ठ) पश्यतु मां भगवान् तत्र स्थित इह स्थित इति उक्त्वा (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (वंदा नमसइ) वन्दते नमस्यति (वंदित्ता नमंसित्ता) वन्दित्वा नमस्थित्वा (सीहासणवरंसि पुरत्थाभिमुहे सन्निसणे) पूर्वाभिमुखः सिंहासने सन्निपण उपविष्ट इत्यर्थः (तए णं तस्स सकस्स देविंदस्स देवरन्नो) ततः तस्य शक्रस्य देवेन्द्रस्य देवानां राज्ञः ॥२२॥ (अयमेआरूवे) अयं एतद्रूपः (अम्भत्थिए) आत्मविषप इत्यर्थः (चिंतिए) चिन्तात्मक: (पस्थिए)। प्रार्थिता-अभिलाषरूपः (मणोगए) मनोगतो, न तु वचनेन प्रकाशितः, इदृशः (संकप्पे) संकल्पो-विचारः दीप अनुक्रम janelbanyang ~62~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy