SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१५] गाथा ||..|| दीप अनुक्रम [१५] Jan Educaton दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [१] ............ मूलं [१५] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: भवक्षेत्रे प्ररोहणाभावात् 'अरुहन्ताणं' इति पाठा ( भगवंताणंति ) भगवद्भयो-ज्ञानादिमन्यः (आइगराणंति) आदिकरेभ्यः आदिकरत्वं खखतीर्थापेक्षया धर्मस्येति ज्ञेयं (तित्थयराणंति) तीर्थकरेभ्यः, तत्र तीर्थ सङ्घः प्रथमगणधरो वा तत्स्थापकेभ्यः (सयंसंबुद्धाणंति ) स्वयंसम्बुद्धेभ्यो, न तु परोपदेशेन ( पुरिसुत्तमाणंति ) पुरुषेषु उत्तमेभ्यः, अनन्तगुणनिधानत्वात् (पुरिससीहाणंति) पुरुषसिंहेभ्यः, कर्मवैरिषु निर्दयशूरत्वात् (पुरिसवरपुंडरी आणंति) पुरुषवरपुण्डरीकेभ्यः, पुरुषेषु वरं प्रधानं यत्पुण्डरीकं श्वेतपद्मं तत्तुल्येभ्यः, यथा पुण्डरीकं पले जातं जलैर्वृद्धं जलपङ्कौ त्यक्त्वा उपरि तिष्ठति एवं भगवन्तोऽपि कर्मकर्द्दमे उत्पन्नाः भोगजलेन वृद्धाः कर्मभोगौ त्यक्त्वा पृथग तिष्ठन्ति (पुरिसवरगंधहत्थीणं ) पुरुषवरगन्धहस्तिभ्यः, यथा गन्धहस्तिगन्धेन अन्ये गजाः पलायन्ते तथा भगवत्प्रभावेण दुर्भिक्षादयोऽपि (लोगुत्तमाणं) लोकेषु भव्यसमूहेषु चतुस्त्रिंशदतिशययुक्तत्वात् उत्तमास्तेभ्यो लोकोत्तमेभ्यः (लोगनाहाणं) लोकानां भव्यानां नाथेभ्यो-योगक्षेमकारिभ्यः, तत्र योग:- अप्राप्तज्ञानादिप्रापणं क्षेमं च प्राप्तज्ञानादिरक्षणं (लोगहिआणं) लोकानां सर्वजीवानां हितेभ्योहितकारकेभ्यो, दयाप्ररूपकत्वात् (लोगपईवाणं) लोकप्रदीपेभ्यः, मिध्यात्वध्वान्तनाशकत्वात् (लोगपजोअगराणं) लोकप्रयोतकरेभ्यः, सूर्यवत् सर्ववस्तुप्रकाशकत्वात् (अभयदयाणं ) भवानां अभावः अभयं तदायकेभ्यः, भयानि सप्त, तद्यथा - मनुष्यस्य मनुष्याद्भयं इहलोकभयं १ मनुष्यस्य देवादेर्भयं परलोकभयं २ धनादिग्रहणायं आदानभयं ३ बाह्यनिमित्तनिरपेक्षं भयं अकस्माद्भयं ४ आजीविकाभयं ६ मरणभयं For Pile & Personal Use O ~ 57~ १० १४ janetary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy