SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [१] .......... मूलं [१३] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१३] गाथा ॥१..|| तत्रागतः, एकं कार्तिकं विना सर्वोऽपि लोकस्तद्भक्तो जाता, तच ज्ञात्वा कार्तिकोपरि गैरिको रुष्टा, एकदा च राज्ञा निमन्त्रितोऽवदत्-यदि कार्तिकः परिवेषयति तदा तव गृहे पारणां करोमि, राज्ञा तथेति प्रतिपद्य कार्तिकायोंक्तं यत्त्वं मद्गृहे गैरिकं भोजय, ततः कार्तिकेणोक्तं-राजन् ! भवदाज्ञया भोजयिष्यामि, ततः श्रेष्ठिना भोज्यमानो गैरिको धृष्टोऽसीति अङ्गुलिना नासिका स्पृशंश्चेष्टां चकार, श्रेष्ठी यो-यदि मया पूर्व दीक्षा | गृहीताऽभविष्यत्तदाऽयं न पराभविष्यदिति विचिन्त्याष्टाधिकसहस्रेण वणिकपुत्रैः सह श्रीमुनिसुव्रतखा|मिसमीपे चारित्रं गृहीत्वा द्वादशाङ्गीं अधीत्य द्वादशवर्षपर्यायः सौधर्मेन्द्रोऽभूत, गैरिकोऽपि निजधर्मतस्तद्बा हनं ऐरावणोऽभवत्, ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रः शीर्ष आरूढः स च शक्र-18 भापनार्थ रूपद्यं कृतवान्, शक्रोऽपि तथा, एवं रूपचतुष्टयं, शक्रोऽपि तथा, ततश्चावधिना ज्ञातखरूपस्तं तर्जितवान् तर्जितश्च स्वाभाविक रूपं चक्रे, इति कार्तिकश्रेष्ठिकथा ॥ 8 (सहस्सक्खेत्ति) मन्त्रिदेवपश्चशत्या लोचनानि इन्द्र कार्यकराणीति इन्द्रसम्बन्धीन्येवेति सहस्राक्षः (मघवंति) मघा-महामेघा वशे सन्त्यस्येति मघवान् (पागसासणेत्ति ) पार्क-दैत्यं शास्ति-शिक्षयतीति पाकशासनः ( दाहिणड्डलोगाहिवइत्ति ) मेरोदक्षिणतो यल्लोकाध तस्याधिपतिः, उत्तरलोकार्घस्य ईशानस्वामिकत्वात् (एरावणवाहणेत्ति) ऐरावणवाहनः (सुरिंदेत्ति) सुराणां इन्द्रः-आह्लादकः ( बत्तीसविमाणसयसहस्साहिवइत्ति)द्वात्रिंशल्लक्षविमानाधिपतिः(अरयत्ति) अरजस्कानि-रजोरहितानि (अंबरवस्थधरेत्ति) स्वच्छतया दीप अनुक्रम [१३] १४ ... शक्रेन्द्रस्य वर्णनं ~51
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy