SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [१] .......... मूलं [१०] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१०] गाथा ||१..|| शाफटायन ७ वामन ८ विश्रान्त ९ युद्धिसागर १० सरस्वतीकण्ठाभरण ११ विद्याधर १२ कलापक १३-181 भीमसेन १४ शैव १५ गौड १६ नन्दि १७ जयोत्पल १८ मुष्टिव्याकरण १९ जयदेवाभिधानानि २०, (छंदेसि) छन्दःशास्त्रे (निरुत्तेत्ति ) पदभञ्जने व्युत्पत्तिरूपे टीकादौ इत्यर्थः (जोइसामयणेत्ति ) ज्योति:शास्त्रे (अन्नेसु अ बहुसुत्ति) एषु पूर्वोक्तेषु अन्येषु च बहुषु (बंभपणएमुसि) ब्रामणहितेषु शास्त्रेषु ( परि-18 ब्वायएसुत्ति) परिवाजकसम्बन्धिषु (नएम) नयेषु-आचारशास्त्रेषु (सुपरिनिहिए यावि भविस्सइत्ति) अति-18 निपुणो भविष्यतीति योगः (९) । (तं उराला गं तुमे देवाणुप्पिए ! सुमिणा दिहा) तस्मात् कारणात् ४ | उदाराः त्वया हे देवानुप्रिये ! स्वमा दृष्टाः (जाव आरुग्गतद्विदीहाउमंगलकारगा मंति) यावत आरो-18 ग्यतुष्टिदीर्घायु:कल्याणमङ्गलानां कारकाः (तुमे देवाणुप्पिए सुमिणा दिहत्ति) त्वया हे देवानुप्रिये ! खमा दृष्टाः (इतिकडुत्ति) इतिकृत्वा (भुजो भुलो अणुवूहइत्ति) भूयो भूयो-वारं वारं अनुहयति-अनुमोदयति (१०)॥ (तए णं सा देवाणंदा माहणीति) ततः सा देवानन्दा ब्राह्मणी (उसभदत्तस्स माहणस्स अंतिए) ऋषभदत्तस्य ब्राह्मणस्य पार्थे (एयमल सुचत्ति) इमं अर्थ श्रुत्वा (निसम्मसि) चेतसा अवधार्य (हहतुजावहिययत्ति) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कड्छु) करतलाभ्यां कृतं दश नखा मिलिताः यत्र तं, शिरसि आवर्ती यत्र तं, इदृशं मस्तके करसकम्पुटं कृत्वा (उसभवत्तं माहणं) ऋषभदत्तं ब्राह्मणं ( एवं वयासी)ततः सा देवानन्दा एवं अवादीत् (११) दीप अनुक्रम [१०] JABEnicationini V ianetbornerg ~49~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy