SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [५८] गाथा II-II दीप अनुक्रम [३२५] कल्प. सुबो व्या० ९ ॥१९१॥ Jan Education दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [ ९ ] ............. मूलं [ ५८ ] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: नमपि अधिकरणं तद्वक्तुं न कल्पते (जे णं निग्गंथो वा निग्गंधी वा परं पजोसवणाओ अहिगरणं वयइ) यश्च साधुः साध्वी वा पर्युषणातः परं अज्ञानात् क्लेशकारि वचनं वदति (से णं 'अकप्पेणं अजो वयसित्ति' वत्तवे सिया ) स एवं वक्तव्यः स्यात् हे आर्य ! त्वं अकल्पन-अनाचारेण वदसि, यतः पर्युषणादिनतोऽर्वाग तद्दिने एव वा यधिकरणं उत्पन्नं तत् पर्युषणायां क्षमितं यच त्वं पर्युषणातः परं अपि अधिकरणं वदसि सोऽयमकल्प इति भावः (जेणं निग्गंथो वा निग्गंथी वा परं पोसवणाओ अहिगरणं वयइ से णं निज्जूहियचे सिया ) यश्चैवं निवारितोऽपि साधुर्वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स निहितव्यः - ताम्बूलिकपटष्टान्तेन सङ्घा यहिः कर्त्तव्यः, यथा ताम्बूलिकेन विनष्टं एवं अन्यपत्रविनाशनभयाद् वहिः क्रिगते तद्वदयमप्यनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावः, तथाऽन्योऽपि द्विजदृष्टान्तो यथा - खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् कष्टं हलं लावा क्षेत्रं गतो, हलं वाहयतस्तस्य गली बलीवई उपविष्टः, तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा कुद्धेन तेन केदारत्रयमृत्खण्डैरे वाहन्यमानो मृत्खण्डस्थगितमुख: श्वासरोधान्मृतः, पश्चात् स पश्चात्तापं विदधानो महास्थाने गत्वा ववृत्तान्तं कथयन्नुपशान्तो न वेति तैः पृष्टो नाद्यापि ममोपशान्तिरिति वदन् द्विजैरपाङ्केयश्चक्रे, एवं अनुपशान्तकोपतया वार्षिकपर्वणि अकृतक्षामणः साध्वादिरपि, उपशान्तोपस्थितस्यैव मूलं दातव्यं ॥(५८)|| ( वासावासं पञ्चोसवियाणं इह खलु निग्गंथाण वा निग्गंधीण वा ) चतुर्मासकं स्थितानां इह निश्चयेन साधूनां साध्वीनां च (अज्जेव ••• पर्युषण-क्षामणा-विधिः कथयते For Private & Personal Use On ~400~ अधिकरण निषेधः मू. ५८ २० २५ ॥१९१॥ २८ brary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy