SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ......... व्याख्यान [१] .......... मूलं [२,३] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: पत सत्राक [३] ॥११॥ गाथा II-II कल्प.सुबो-नामके नगरे (उसमदत्तस्स माहणस्सत्ति) ऋषभदत्तस्य ब्राह्मणस्य, किंविशिष्टस्य ? (कोडालसगुत्तस्सत्ति) १४खप्नदव्या०१ कोडालैः समानं गोत्रं यस्य स तथा तस्य, कोडालगोत्रस्येत्यर्थः (भारिआए देवाणंदाए माहणीएत्ति) तस्यर्शन मू. ४ भार्याया देवानन्दाया ब्राह्मण्याः (जालन्धरसगुत्ताएत्ति) जालन्धरसगोत्रायाः (पुब्बरत्तावरत्तकालसमयंसि) १५ पूर्वरात्रापररात्रकालसमये मध्यरात्रे इत्यर्थः (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणंति) चन्द्रयोगं प्राप्ते सति, कया?-(आहारवऋतिएत्ति) आहागपक्रान्त्या-दिव्याहारत्यागेन (भववकंतिएत्ति) दिव्यभवत्यागेन (सरीरवकंतिएत्ति) दिव्यशरीरत्यागेन (कुच्छिसि गम्भत्ताए वकते) कुक्षौगर्भतया व्युक्रान्तः, अथ (समणे भगवं महावीरे) यदा श्रमणो भगवान महावीरः गर्भ उत्पन्नस्तदा (तिनाणोधगए आवि ? होत्थत्ति) ज्ञानत्रयोपगत आसीत् ( चइस्सामित्ति जाणइ) ततः च्योष्ये इति जानाति, च्यवनभविष्यत्कालं | जानातीत्यर्थः, (चयमाणे न याणइ ) च्यवमानो नो जानाति, एकसामयिकत्वात् (युएमित्ति जाणइ)। च्युतोऽस्मीति च जानाति (३)। तथा (जं रयणिं च णं समणे भगवं महावीरेत्ति) यस्यां रजन्यां श्रमणो भगवान् | महावीरः ( देवाणंदाए माहणीए) देवानन्दाया ब्राह्मण्याः(जालंधरसगुत्ताए)जालन्धरसगोत्रायाः (कुच्छिसि गन्मत्ताए वकंते) कुक्षौ गर्भतया उत्पन्नः (तं रयणि च णं सा देवाणंदा माहणीति) तस्यां रजन्यां सा ॥ ११ ॥ कादेवानन्दा ब्राह्मणी (सयणिज्जसि)शयनीये-पल्यके (सुत्तजागरसि)नाति निद्रायन्ती नातिजाग्रती, अत एव १ दशमदेवलोकाइक्षिणार्धभरतागती वफगतिमत्त्वेनानेकसमयतायामपि देवलोकवियोगरूपं च्यवनमेकसामयिकमेव दीप अनुक्रम janutbayog ... देवानन्दाया: कुक्षौ भगवन्त महावीरस्य उत्पत्ति: ~ 40~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy