SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........... व्याख्यान [१] .......... मूलं [४६] / गाथा ] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [४६] गाथा कृत्वा-गुरुत्वेन कृत्वा विहरन्ति (कप्पह से आपुच्छिउँ आयरियं वा जाव जं वा पुरओ कार्ड विहरह) आचार्याकल्पते तस्य आपृच्छच आचार्य यावत् यं वा पुरतः कृत्वा विहरति, अथ कथं प्रष्टव्यमित्याह-(इच्छामि गं याज्ञया गोभंते ! तुम्भेहिं अब्भणुन्नाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) चयोंविहाइच्छाम्यहं हे पूज्य ! भवद्भिः अभ्यनुज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वारभूम्यादि इति, (ते य से वियरिजा, एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्वमित्तए पविसित्तए वा) ते आचार्यादयः 'से' तस्य साधोः वितरेयु:-अनुज्ञां दद्युः तदा कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा (ते य से नो वियरिजा, एवं से नो कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा |निक्खमित्तए वा पविसित्तए वा) ते आचार्यादयः तस्य नो आज्ञां दद्युः तदा नो कल्पते गृहस्थगृहे भक्तार्थ हावा पानार्थे वा निष्क्रमितुं वा प्रबेष्टुं वा, (से किमाहु भंते!) तत् कुतो हेतोः हे पूज्य! इति पृष्टे गुरुराह (आयरिया पचवायं जाणंति) आचार्या प्रत्यपायं-अपायं तत्परिहारं च जानन्तीति ॥ (४६)॥(एवं बिहारभूमिं वा) एवमेव विहारभूमिः-जिनचैत्ये गमनं 'विहारो जिनसद्मनी' तिवचनात् (वियारभूमि वा) विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं ( अन्नं वा किंचि पओअणं) अन्यद्वा यत्किञ्चित्प्रयोजनं लेपसीवन लिख-1॥ नादिकं खच्छासादिवर्ज सर्वमापृच्छयैव कर्तव्यमिति तत्त्वं ( एवं गामाणुगामं दृइजित्तए) एवं ग्रामानुग्राम || क.सु.३२ IS हिण्डितुं भिक्षाद्यर्थे ग्लानादिकारणे वा, अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव । (४७)॥ दीप अनुक्रम [३१४] ~391~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy