SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [१] .......... मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सत्राक [१] गाथा ||| |पहरणं कथं उक्तं इति चेत् सत्यं, अन हि भगवान् देवानन्दाकुक्षौ अवतीर्णः, प्रसूतवती च त्रिशलेति असं-181 गतिः स्यात् तन्निवारणाय 'पश्चहत्थुत्तरे'त्ति वचनं, इत्यलं प्रसङ्गेन, कल्याणकानि पञ्चैव (१)(तंजहत्ति) तद्यथा-191 पञ्चहस्तोत्तरत्वं भगवतो मध्यमवाचनया दर्शयति-(हत्युत्तराहिं चुएत्ति) उत्तराफल्गुनीषु च्युतो देवलोकात् (चइता गम्भं वक्रतेत्ति) च्युत्या गर्भ उत्पन्न: (हत्युत्तराहिं गब्भाउ गब्भं साहरिएत्ति) उत्तराफाल्गुनीषु गर्भात्, गर्भ संहता, देवानन्दाग त्रिशलागौं मुक्त इत्यर्थः, (हत्थुत्तराहि जाएत्ति) उत्तरफाल्गुनीपु जात:(हत्थुत्तराहिं | मुंडे भवित्ता अगाराओ अणगारिअं पव्वइएत्ति) उत्तराफाल्गुनीषु मुण्डोभूत्वा,तत्र द्रव्यतोमुण्डाकेशलुश्चनेन, भावतो मुण्डा रागद्वेपाभावेन,अगारात्-गृहात् निष्क्रम्येति शेषः अनगारिता-साधुतां पब्वइए'त्ति-प्रतिपन्नः, तथा (हत्थुत्तराहिति) उत्तराफाल्गुनीपु (अणन्तेति) अनन्तं-अनन्तवस्तुविषय (अणुत्तरेसि) अनुपम (निषाघाएत्ति) निर्व्याघातं-भित्तिकटादिभिरस्खलितं (निरावरणेति) समस्तावरणरहितं (कसिणेत्ति) कृत्सं-सर्वपर्यायोपेतवस्तुज्ञापकं (पडिपुण्णेत्ति ) परिपूर्ण-सर्वावयवसंपन्नं, एवंविधं यत् (केवलवरनाणदसणे समुप्पन्नेतिर वरं-प्रधानं केवलज्ञानं केवलदर्शनं च तत् उत्तराफाल्गुनीषु प्राप्तः, (साइणा परिनियुए भयवन्ति ) स्वाति-18 नक्षत्रे मोक्षं गतो भगवान (२)॥ अथ विस्तरवाचनया श्रीवीरचरित्रम् -(तेणं कालेणंति) तस्मिन् काले बहुकल्याणकार्थं बहुवचन मिति प्रणेतारो बालिशा एव,यतः फाल्गुन्योविचनान्तता स्वतः कोशादिसंगता,द्वित्वे च प्राकृते बहुत्वं स्वभावादेव, किंच 'फल्गुनीप्रोष्ठपदस्य भे' (२-२-१२३) इत्यपि नेक्षितं तैरमहाकुलैः बहुकल्याणेत्यायुपशायमानः, कथमैन्यथा बहुत्र वाक्येषु बहुवचनं । दीप अनुक्रम MEnication ~37~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy