SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [C] गाथा II-II दीप अनुक्रम [२७१] कल्प, सुबोव्या० ७ ॥१७३॥ Educaton दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) .......... व्याख्यान [९] मूलं [८] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: भावे तु पश्चपञ्चदिनवृद्ध्या दशपर्व तिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यां एव, गृहिज्ञाता तु द्वेधा-सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च तत्र सांवत्सरिककृत्यानि - संवत्सरप्रतिक्रान्ति १ लुम्बनं २चाष्टमं तपः ३ । सर्वाङ्गक्तिपूजा ४ च सङ्घस्य क्षामणं मिथः ५ ॥१॥ एतत्कृत्यविशिष्टा भाद्रसितपञ्चम्यां एव, कालिकाचार्यादेशाच्चतुर्थ्यामपि केवलं गृहिज्ञाता तु सा यत् अभिवर्द्धिते वर्षे चतुर्मासदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्मेति पृच्छतां गृहस्थानां पुरो वन्दन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो युगान्ते चापाटो बर्द्धते, नान्ये मासाः, तहिपनकं तु अधुना सम्यग् न ज्ञायते, ततः पञ्चाशतैव दिनैः पर्युषणा युक्तेति वृद्धाः । अत्र कञ्चिदाह - ननु श्रावणवृद्धी द्वितीयश्रावणसितचतुर्थ्यामेव पर्युषणा युक्ता, न भाद्रसितचा तुथ्यां, दिनानां अशीत्यापत्तेः 'वासाणं सवीसइराए मासे विकते' इति वचनबाधा स्यादिति चेत्, मैवं, अहो देवानुप्रिय ! एवं आश्विनवृद्धी चतुर्मासककृत्यं द्वितीयाश्विनसितचतुर्दश्यां कर्त्तव्यं स्यात्, कार्त्तिकसितचतुर्दश्यां करणे तु दिनानां शतापस्या 'समणे भगवं महाबीरे वासाणं सवीसहराए मासे विकते सत्तरिराईदिएहिं सेसेहि' इति समवायाङ्गवचनबाधा स्यात्, न च वाच्यं चतुर्मासिकानि हि आषाढादिमासप्रतिबद्धानि, तस्मात् कार्त्तिकचतुर्मासकं कार्त्तिकसितचतुर्दश्यामेव युक्तं, दिनगणनायां त्वधिको मासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः समवायाङ्गवचनबाधा इति ?, यतो यथा चतुर्मासकानि आषाढादिमासप्रतिय१ आषणादिवृद्धावेतत् पौषादिवृद्धिप्रसंगागतं वासापेक्षं वाक्यं प्रदर्शयन् प्रकरणगन्धस्याप्यक्ष इत्यपकर्णनीयः, अधिकानामविवक्षयाऽप्येतत् । ••• अथ भाद्रपद प्रतिबद्धा संवत्सरे वर्णनं For Pride & Personal Use On ~364~ पर्युषणा भाद्रपदप्र तिबद्धा १५ २० ॥१७३॥ २५ bryog
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy