SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [९] .......... मूलं [२] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: [२] गाथा II-II कल्प.सुबो-गाणो अट्टाए) आत्मार्थ-आत्मनिमित्तं ( फडाई) गृहस्थैः कृतानि-परिकर्मितानि (परिभुत्ताई) परिभुक्तानि-श्रीवीरवत व्या०७जनैः व्यापृतानि (परिणामियाई भवंति) परिणामितानि-अचित्तीकृतानि, ईशानि यतो गृहाणि भवन्ति गणधर॥१२॥ (से तेणतुणं एवं वुचा) तेनार्थेन-तेन कारणेन हे शिष्य ! एवं उच्यते-( समणे भगवं महावीरे) श्रमणो तच्छिष्यभगवान महावीरः (वासाणं सवीसइराए मासे विइकते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्तस्थिवराणों पर्यु. सू. (वासावासं पजोसवेइ) पर्युषणामकरोत् , यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्य न स्युः।(२)|जहाणं |३-४-५ समणे भगवं महावीरे) यथा श्रमणो भगवान महावीरः (वासाणं सबीसहराए मासे विकते) वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते (यासावासं पज्जोसह) पर्युषणामकरोत (तहा गं गणहरावि वासाणं सवीसइराए मासे विइकते) तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते (वासावासं पजोसति) पर्युषणां चक्रुः॥ (३)॥ (जहा णं गणहरा वासाणं जाव पजोसर्विति) यथा गणधराः वर्षाकालस्य यावत् पर्युपणां पकु(सहा णं गणहरसीसावि वासाणं जाव पजोसर्विति ) तथा गणधरशिष्याः अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः | ॥(४)।। (जहा गं गणहरसीसा वासाणं जाव पज्जोसविति) यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणां ॥१७२|| चकुः (तहा णं घेरावि वासाणं जाब पजोसर्विति) तथा स्थविरा अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः (५)। (जहा णं घेरा वासाणं जाव पजोसर्विति) यथा स्थविराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा। दीप अनुक्रम [२६५] २५ ~362~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy