SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ཙྩནྡྲིཡཱ རྞྞལླཋལླཱསྶ་ལྦ ཡྻཱ 8+8+ ......१॥ कल्प. सुबो ब्या० ७ ॥१६५॥। दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [८] मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: माढरसगुत्तस्स) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (इमे दुबालस थेरा अंतेवासी अहावचा अभिन्नाया हुत्था ) एते द्वादश स्थविरा: शिष्या यथापत्याः प्रसिद्धा अभवन् (तंजा )-तद्यथा (नंदणभदु१ वनंदण भद्दे २ तह तीसभद्द ३ जसभद्दे ४ । थेरे य सुमणभद्दे ५ मणिभद्दे ६ पुण्णभद्दे ७ च ॥ १ ॥ ) नन्दनभद्रः १ उपनन्दः २ तिष्यभद्रः ३ यशोभद्रः ४ सुमनोभद्रः ५ मणिभद्रः ६ पूर्णभद्रः ७ ( थेरे अ धूलभद्दे ८ | उज्जुमई ९ जंबुनामधिजे १० य । धेरे अ दीहभद्दे ११ धेरे तह पंडुभद्दे १२ य ॥ २ ॥ ) स्थविरः स्थूलभद्रः ८ ऋजुमतिः ९ जम्बूनामधेयः १० स्थविरः दीर्घभद्रः ११ स्थविरः पाण्डुभद्रः १२ ॥ ( धेरस्स णं अज्जसंभूइविजयस्त्र मादरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य मादरगोत्रस्य ( इमा ओ सत्त अंतेवासिणीओ अहावचाओ अभिन्नायाओ हुत्था ) एताः सप्त अन्तेवासिन्यः यथापत्याः प्रसिद्धा अभवन् (तंजा) तथा (जक्खा य १ जक्खदिना २ भूआ ३ तह चैव भूअदिन्ना य ४ । सेणा ५ वेणा ६ रेणा ७ भहणीओ थूलभद्दस्स ॥ १ ॥ ) सुगमा, थेरस्स णं अज्जथूलभदस्स गोयमसगुत्तस्स हमे दो घेरा अंतेदेवासी अहावचा अभिन्नाया हुत्था, तंजहा-थेरे अज्जमहागिरी एलावचसगुत्ते, थेरे अज्जसुहत्थी वासिह सगुत्ते, ४२५ थेरस्स णं अजमहागिरिस्स एलावचसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तंजहा- ॥१६५॥ | थेरे उत्तरे धेरे बलिस्सहे थेरे घणढे थेरे सिरिहे थेरे कोडिने धेरे नागे धेरे नागमित्ते धेरे छडलए रोहगुत्ते कोसिपगुप्ते णं, 'छलुए रोहगुते 'ति द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवायाख्य ६ षट्पदार्थ २८ Jan Education in OL For Pride & Personal Use Only ~348~ विस्तृत वाचना २० nebary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy