SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [८] .......... मूलं [६] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक गाथा II-II गमंधिरुत्व जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ ९॥ अन्यदा द्वादशवर्षदुर्भिक्षपान्ते सङ्घाग्रहेण श्रीस्थूलभश्रीभद्रयाहुभिः साधुपञ्चशत्या प्रत्यहं वाचनाससकेन दृष्टिवादे पाठ्यमाने.सप्तभिर्वाचनाभिरन्येषु साधुषु उद्विग्रेषु महारिश्रीस्थूलभद्रो वस्तुद्वयोनां दशपूर्वी पपाठ, अथैकदा यक्षासाध्वीप्रभृतीनां वन्दनार्धमागतानां खभगिनीनां योवृत्तान्त: सिंहरूपदर्शनेन दूनाः श्रीभद्रबाहवो वाचनायां अयोग्यस्त्वं इति स्थूलभद्रं ऊचिवांसा, पुनः सङ्घाग्रहात् अथान्यस्मै वाचना न देयेत्युत्क्वा सूत्रतो वाचनां ददुः, तथा चाहुः केवली चरमो जम्बूस्वायंथ प्रभवप्रभुः। शय्यंभवो यशोभद्रः, सम्भूतिविजयस्तथा ॥१॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् ॥ RI (परस्सणं अज्जथूलभदस्स गोयमसगुत्तस्स) स्थविरस्य आर्यस्थूलभद्रस्य गोतमगोत्रस्य (अंतेवासी दुवे घेरा) I शिष्यो द्वौ स्थविरौ अभूतां (धेरे अजमहागिरि एलावचसगुत्ते) स्थविर आर्यमहागिरिः एलापत्यगोत्रः (धेरे IN अजमहत्थी वासिट्ठसगुत्ते) स्थविरः आर्यमुहस्तिश्च वासिष्टगोत्रः,तयोः सम्बन्धश्चैवं-आर्यमहागिरिरार्जिनकल्पवि च्छेदपि जिनकल्पतुलनामकार्षीत्-'धुंच्छिन्ने जिणकप्पे, काही जिणकप्पतुलणमिह धीरो। तं वंदे मुणिवसह. १० Sमहागिरि परमचरणधरं ॥१॥जिंणकप्पपरीकम्म जो कासी जस्स संथवर्मकासी । सिडिघरंमि सुहस्थी तं| दीप अनुक्रम [२१९ २२२] १ व्युक्छिन्ने जिनकल्पेऽका जिनकल्पतुलनामिह धीरः । तं वन्दे मुनिवृषभं महागिरि परमचरणधरम् ॥ १ ॥ २ जिनकल्पपरिकर्म, योऽकार्षीत् यस्य संस्तवमकार्षीत् । श्रेष्टिगृहे सुहस्ती तं आर्यमहागिरि बन्दे ॥२॥ 5E.SEde. ~343~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy