SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [६] गाथा II-II दीप अनुक्रम [२१९ २२२] कल्प. सुबो व्या० ७ ॥१६१॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [८] मूलं [६] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: शिष्यः तुङ्गिकायनगोत्रोऽभूत् (५) । अतः परं प्रथमं सङ्क्षिप्तवाचनया स्थविरावलीमाह - (संखित्तवायणाए अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया सहितवाचनया आर्ययशोभद्रात् अग्रतः एवं स्थविरावली कथिता | ( तंजहा ) तद्यथा - (थेरस्स णं अज्जजसमदरस तुंगियायणसगुत्तस्स ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य (अंतेवासी दुवे थेरा-थेरे संभूइविजए माढरसगुत्ते ) शिष्यौ द्वौ स्थविरौ, स्थविरः सम्भूतिविजयः माढरगोत्रः १ ( थेरे अजभद्दबाहू पाईणसगुत्ते ) स्थविरः आर्यभद्रबाहुश्च प्राचीनगोत्र : २, श्रीयशोभद्र पट्टे श्रीसम्भूतिविजयश्री भद्रबाहुनामको दो पट्टधरी जाती, तत्र भद्रबाहुसम्बन्धश्चैवं प्रतिष्ठानपुरे वराहमिहिरभद्रवाह द्विजी प्रग्रजितो, भद्रबाहोराचार्यपदाने रुष्टः सन् वराहो द्विजवेपमात्य वाराहीं संहितां कृत्वा निमित्तैर्जीवति, वक्ति च लोके - काप्यरण्ये शिलायां अहं सिंहलग्नममण्डयं, शयनावसरे तद्भञ्जनं स्मृत्वा लग्नभक्त्या तत्र गतः सिंहं दृष्ट्वापि तस्याधो हस्तक्षेपेण लग्नभङ्गे कृते सन्तुष्टः सिंहलमधिपः सूर्यः प्रत्यक्षीभूय खमण्डले नीत्वा सर्व ग्रहचारं ममादर्शयदिति, अन्यदा वराहेण राज्ञः पुरो लिखितकुण्डालकमध्ये द्विपञ्चाशत्पलमानमत्स्यपाते कथिते श्रीभद्रबाहुभिस्तस्य मत्स्यस्य मार्गेऽर्धपलशोषात् सार्वैकपञ्चाशत्पल मानता कुण्डालकप्रान्ते पातश्च उक्तो मिलितश्च । तथाऽन्यदा तेन नृपनन्दनस्य शतवर्षायुर्वर्त्तने एते व्यवहारज्ञा नृपपुत्रस्य विलोकनार्थमपि नागता इति जैननिन्दायां च क्रियमाणायां गुरुभिः सप्तभिर्दिनैर्विडालिकातो मृतिरूचे, अत्र किरणावलीकारेण सप्तदिनैरिति समस्तः प्रयोगो लिखितः, स तु वैयाकरणैश्चिन्त्यः सङ्ख्यया Jan Educaton le ••• आर्य-भद्रबाहु-कथानकं वर्णयते For File & Fersonal Use Only ~340~ श्रीभद्रवाहुखरूपम् सू. ६ २० २५ ॥१६१॥ ૨૮ Snelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy