SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [१] .......... मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: पत सत्राक [१] गाथा II-11 कल्पासबो-निक्षिप्तः तेन च कुटीरके ज्वलिते सोऽपि मृतः अष्टमध्यानाच अयं श्रीकान्तमहेभ्यनन्दनो जाताअष्टमतपसि व्या०१ततोऽनेन पूर्वभवचिन्तितं अष्टमतपः साम्प्रतं कृतं, तदसौ महापुरुषो लघुकर्माऽस्मिन् भवे मुक्तिगामी नागकेत Iयत्नात् पालनीयो, भवतां अपि महते उपकाराय भविष्यतीति उक्त्वा नागराजः खहारं तत्कण्ठे निक्षिप्प कथा ॥८॥ स्वस्थानं जगाम, ततः खजनैः श्रीकान्तस्य मृतकार्य विधाय तस्य नागकेतुरिति नाम कृतं, क्रमाच स पाल्या-12 दपि जितेन्द्रियः परमश्रावको बभूव, एकदा च विजयसेनराजेन कश्चिद् अचीरोऽपि चौरकलङ्केन हतो ग्यन्तरो जातः समग्रनगरविघाताय शिला रचितवान्, राजानं च पादप्रहारेण रुधिरं वमन्तं सिंहासनाद् भूमी पा-II तयामास, तदा स नागकेतुः कथं इमं सहप्रासादविध्वंसं जीवन् पश्यामीतिबुद्ध्या प्रासादशिखरमारुध शिलांना पाणिना दः, ततः स ब्यन्तरोऽपि तत्तपःशक्तिं असहमान: शिलां संहृत्य नागकेतुं नतवान्, तद्वचनेन | भूपालं अपि निरुपद्रवं कृतवान् । अन्यदा च स नागकेतुर्जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पण दष्टोऽपि तथैवांव्यग्रो भावनारूढः केवलज्ञानं आसादितवान् , ततः शासनदेवताऽर्पितमुनिवेषंश्चिरं विहरति स्म, एवं| नागकेतुकयां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयं । इति नागकेतुकथा॥ | अथात्र श्रीकल्पसूत्रे त्रीणि वाच्यानि यथा-'पुरिमचरिमाण कप्पो.मंगलं बद्धमाणतित्थम्मि । इह परि|कहिया जिणगणहराइरावली चरितं ॥१॥' व्याख्या-'पुरिमचरिमाण'त्ति ऋषभवीरजिनयोः 'कप्पत्ति अयं कल्प:-आचारः यत् वृष्टिर्भवतु मा वा परं अवश्यं पर्युषणा कर्तव्या, उपलक्षणत्वात् कल्पसूत्रं वाचनीयं दीप अनुक्रम 5 ... कल्पसूत्रे त्रीणि वाच्यानि कथनं ~34~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy