SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२२८] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक श्रीऋषभदे. वीरपुस्तक कालान्तर [૨૮] गाथा ||२..|| (तओऽवि परं एगा सागरोवमकोडाकोडी) ततः परं एका सागरोपमकोटाकोटी, कीहशी?-(तिवासअद्धनवममासाहियत्ति)त्रिवर्षसाीष्टमासाधिकैः (वायालीसवाससहस्सेहिं ऊणिया विइकता) द्विचत्वारिंशद्वर्षाणां सहस्रः ऊना व्यतिक्रान्ता (एयंमि समए समणे भगवं महावीरे परिनिम्बुडे ) एतस्मिन् समये श्रमणो भगवान महावीरो निर्वृतः (तोऽवि परं नव वाससया विइकता) ततोऽपि परं नव वर्षशतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सर: कालो गच्छति ॥ (२२८)॥ ॥ इति श्रीऋषभदेवचरित्रं समाप्तम् ॥ मसू.२२८ दीप अनुक्रम [२१३] Raftapanimanandurashapaanasranamastaramaranas इति जगद्गुरुश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचिताय कल्पमुबोधिकायां सप्तमः क्षण समाप्तः । समाप्तं च जिनचरितरूपप्रथमवाच्यव्याख्यानं इति । ग्रन्थानम् (१०२५)। सप्तानामपि व्याख्यानानां ग्रन्थानम् (५२५७)। Bersta SRSRSRSRSRSRSRSRSRSRSRSRSRSRS SeRSH सप्तमं व्याख्यानं समाप्तं ~333~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy