SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२२६] गाथा ॥२..॥ दीप अनुक्रम [२११] कल्प. सुबो व्या० ७ ॥१५६॥ Jan Education in दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [२२६] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: मुहसपरिआए अंतमकासी) पर्यायान्तकृद्भू मिस्तु भगवतः केवले समुत्पन्नेऽन्तर्मुहूर्तेन मरुदेवाखामिनी अन्तकृत्केवलितां प्राप्ता ॥ ( २२६ ) ॥ ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( उसमे अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः (वीसं पुव्वसय सहस्साइं ) विंशतिपूर्वलक्षान् (२०००००० पूर्व ) ( कुमारवासमज्झे वसिशा ) कुमारावस्थायां उषित्वा स्थित्वा ( तेवट्टि पुव्वसयसहस्साई ) त्रिषष्टिपूर्वलक्षान ( ६३००००० पूर्व ) (रज्जवा| समज्झे वसित्ता) राज्यावस्थायां उषित्वा (तेसीइं पुवसयसहस्साई) व्यशीतिपूर्वलक्षान् (८३००००० पूर्व ) ( अगारवासमझे वसित्ता) गृहस्थावस्थायां उषित्वा ( एगं वाससहस्सं ) एक वर्षसहस्रं ( १००० वर्ष ) (छउमत्थपरिआयं पाउभित्ता) उद्मस्थपर्यायं पालयित्वा ( एवं पुव्वसयसहस्सं वाससहस्वर्ण ) एकं पूर्वलक्षं वर्षसह स्रेणनं ( केवलिपरिजयं पाउणित्ता ) केवलिपर्यायं पालयित्वा ( पडिपुन्नं पुच्वसयसहस्सं ) प्रतिपूर्ण पूर्वलक्षं ( १००००० पूर्व ) ( सामण्णपरिआर्य पाउणित्ता ) चारित्रपर्यायं पालयित्वा (चउरासीइ पुञ्चसपसहस्साई ) चतुरशीतिपूर्वलक्षान ( ८४००००० पूर्व ) ( सव्वाउयं पालहस्सा ) सर्वायुः पालयित्वा ( वीणे वेपणिजाउथनामगुले) क्षीणेषु वेदनीययुर्नामगोत्रेषु सत्सु (इमीसे ओसपिणीए ) अस्यां अवसर्पिण्यां ( सुसमद्समाए समाए बहु विताए ) सुषमदुष्षमानामके तृतीयारके बहुव्यतिक्रान्ते सति ( तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं) त्रिषु वर्षेषु सार्द्धेषु अष्टसु मासेषु शेषेषु सत्सु (तृतीयारके एकोननवतिपक्षविशेषे ) ( जे से हेमं For Filde&Fersonal Use On ~330~ श्री ऋषभगृ हवासादि स. २२७ २० २५ ।। १५६ ।। २८ www.janbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy