SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२१३] गाथा ||R..|| दीप अनुक्रम [२०८] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [२१३] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: केवलमुत्पेदे, ततो भगवत्पार्श्वे गत्वा चिरं विहृत्य भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्र वर्त्तिश्रियमनुभूय एकदाऽऽदर्शभवने मुद्रिकाशन्यां खालीं दृष्ट्वाऽनित्यत्वं भावयन् केवलज्ञानमुत्पाद्य दशसहस्रसृपैः सार्द्ध देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥ ( उसमस्स णं अरहओ कोसलियम्स ) ऋषभस्य अर्हतः कौशलिकस्य (चउरासीइ गणा चउरासी गणहरा हुस्था) चतुरशीतिः ८४ गणाः, चतुरशीतिः ८४ गणधराच अभवन् ॥ (२१३) । (उसभस्स णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य ( उसभसेणपामुक्खाणं ) ऋषभसेनप्रमुखाणां ( चउरासीह समणसाहस्सीओ) चतुरशीतिः श्रमणसहस्राणि (८४०००) (उक्कोसिया समणसंपया हुत्था) उत्कृष्ट एतावती श्रमणसम्पदा अभवत् ॥ ( २१४ ) | ( उस भस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (भिसुंदरिपामोक्खाणं) ब्राह्मीसुन्दरीप्रमुखाणां (अज्जियाणं) आर्यिकाणां (तिनि सयसाहस्सीओ) त्रयो लक्षाः (३०००००) (उकोसिया अजियासंपया हुत्था) उत्कृष्टा एतावती आर्यिका सम्पत् अभवत् ॥ (२१५) | ( उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य (सिसपामुक्खाणं समणोवासगाणं) श्रेयांसप्रमुखाणां श्रमणोपासकानां (तिन्नि सयसाहस्सीओ पश्च सहस्सा) त्रयः लक्षाः पञ्च सहस्राणि (३०५०००) (उक्कोसिया समणोबासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पत् अभवत् ॥ (२१६) । (उसभस्स णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य (सुभद्दापामुक्खाणं समणोवासियाणं ) सुभद्राप्रमुखाणां श्रावि Jan Educators For Pride & Personal Use On ~327~ श्री ऋषभस्य परीवारःस्. २१३-२१६ ५ १० १४ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy