SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२१२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२१२] गाथा ||२..|| कल्प.सुबो- भगवान् वज्रजङ्घस्तदानीमहं श्रीमती भार्या २ तत उत्तरकुरौ भगवान् युगलिकोऽहं युगलिनी ३ ततः सौ-18 श्रीऋषभस्स व्या०७धर्म द्वावपि मित्रदेवी ४ ततो भगवानपरविदेहे वैद्यपुत्रस्तदाहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं ५ ततोऽच्यु- केवलम् तकल्पे देवी ६ ततः पुण्डरीकियां भगवान् वज्रनाभचक्री तदाहं सारथिः ७ ततः सर्वार्थसिद्धविमाने देवीस. २१२ ॥१५॥ 18|इह भगवतः प्रपौत्र' इति, एवं श्रुत्वा सर्वोऽपि जन:-रिसंहेससमं पत्तं,निरवजं इकखुरससमं दाणं । सेअंस-1 समो भावो हविज जइ मग्गिअं हुज्जा'॥१॥ इत्यादि स्तुवन् स्वस्थानं गतः, एवं दीक्षादिनादारभ्य प्रभोव-18 शर्षसहसं छास्थस्वकालस्तत्र सर्वसङ्कलितोऽपि प्रमादकाल: अहोरात्रं, एवं च (जाव अप्पाणं भावेमाणस्स)ISI यावत् आत्मानं भावयतः (इकं वाससहस्सं विइकतं) एकं वर्षसहस्रं व्यतिक्रान्तं (तओ ण जे से हेमंताणं|२ चउत्थे मासे सत्तमे पक्खे) ततश्च योऽसौ शीतकालस्य चतुर्थी मास: ससमः पक्षः (फग्गुणवहुले)फाल्गु-18 नस्य कृष्णपक्षः (तस्स णं फग्गुणबहुलस्स इकारसीपक्खेणं)तस्य फाल्गुनबहुलस्य एकादशीदिवसे (पुथ्वपहकालसमयंसि) पूर्वाह्नकालसमये (पुरिमतालस्स नगरस्स बहिआ) पुरिमतालनामकस्य विनीताशाखापुरस्य बहिस्तात् (सगडमुहंसि उजाणंसि) शकटमुखनामके उद्याने (नग्गोहवरपायवस्स अहे)न्यग्रोधनामकवृक्षस्य ॥१५३॥ अघः (अट्ठमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन-जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमु-18 वागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोगे उपागते सति (झाणंतरियाए वहमाणस्स) ध्यानस्य मध्यभागे वत्ते ऋषभेशसमं पात्रं निरवयं वरससमं दानं । श्रेयांससमो भावो भूयाद् यदि मागितं भवेत् ॥॥ दीप अनुक्रम [२०७] २५ Read JABEducationinila ... अथ भगवंत ऋषभस्य केवलज्ञान एवं माता मरुदेवाया: मोक्ष-गमनं ~324~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy