SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [१] .......... मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सत्राक [१] गाथा II-11 INI'सम्बनेईणं जइ हुन वालुआ सब्वोदहीण जं उदयं । तत्तो अणंतगुणिओ. अत्थो इकस्स मुत्तस्स ॥१॥ न्या०१ मुखे जिह्वासहस्रं स्यादू, हृदये केवलं यदि । तथापि कल्पमाहात्म्य, वक्तुं शक्यं न मानवैः ॥२॥ अधिकारी अथ तस्य श्रीकल्पस्य वाचने श्रवणेच अधिकारिणो मुख्यवृत्त्या साधुसाध्व्यस्तत्रापिकाल तोरात्रौ विहितकाल-IS ॥७॥ कृत्यपंचक ग्रहणादिविधीनांसाधूनांवाचनं श्रवणं च, साध्वीनांच निशीथचूायुक्तविधिना दिवाऽपि श्रवणं, तथा श्रीवीरनिर्वाणादशीत्यधिकनवशत ९८० वर्षातिक्रमे,मतान्तरेण च त्रिनवत्यधिकनवशतवर्षा ९९३ तिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरे सभासमक्षं समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धं, तताप्रभृति चतुर्विघोऽपि सङ्घः श्रवणेऽधिकारी, वाचने तु विहितयोगानुष्ठानः साधुरेव ॥ अथ अस्मिन् वार्षिकपर्वणि कल्पश्रवणवत् इमान्यपि पञ्च कार्याणि अवश्यं कार्याणि, तद्यथा-चैत्यपरिपाटी| १.समस्तसाधुवन्दनं २.सांवत्सरिकपतिक्रमणं ३,मिथ: साधर्मिकक्षामणं ४,अष्टमं तपश्च ५, एषां अपि कल्पश्रवरणवद् वाञ्छितदायकत्वं अवश्यकर्तव्यत्वं जिनानुज्ञातत्वं च ज्ञेयं, तत्र अष्टमं तप उपवासत्रयात्मकं महाफलका रणं रत्नत्रयवदान्यं शल्यत्रयोन्मूलनं जन्मन्त्रयपावनं कायवाङ्मानसदोषशोषकं विश्वत्रयाश्यपदप्रापकं निःश्रे-IST यसपदाभिलाषुकैरंवश्यं कर्तव्यं नागकेतुवत्, तथाहि-चन्द्रकान्ता नगरी, तत्र विजयसेनो नाम राजा, श्रीका १ सर्वनदीनां यावत्यो भवेयुर्वालुकाः सर्वोदधीनां यदू उदकं । ततोऽनंतगुणितोऽर्थ एकस्य सूत्रस्य ॥१॥२ आधुनिकसंघश्रावणापेक्षया ३ नेदं कचित् ४ काले विणए बहुमाणे उबहाणे इत्युक्तः दीप अनुक्रम 5 JABEnicatonirnal ... पर्युषण-पर्व-निमित्त अवश्य-कर्तव्याणि पंच-कार्याणि निर्दिश्यते ~32~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy