SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२११] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२११] गाथा ||२..|| जयः ८२ कुञ्जरवल ८३ जयदेवः ८४ नागदसः ८५ काश्यपः ८६ वल: ८७ बीर:८८ शुभमतिः ८९ श्रीऋषमसुमतिः ९० पद्मनाभः ९१ सिंहः ९२ सुजाति: ९३ सञ्जयः ९४ सुनाभः ९५ नरदेवः ९६ चित्तहरः ९७दीक्षा स. सुरवरः १८ दृढरथः ९९ प्रभञ्जनः १०० इति ॥ राज्यदेशनामानि तु अङ्गः१ बङ्गः २ कलिङ्गः गौडः ४ चौडा २११ ५ कणोंट ६ लाट ७ सौराष्ट्र ८ काश्मीर ९ सौवीर १० आभीर ११ चीण १२ महाचीण १३ गूर्जर १४ बङ्गाल १५ श्रीमाल १६ नेपाल १७ जहाल १८ कौशल १९ मालव २० सिंहल २१ मरुस्थला २२ दीनि ॥ RI (अभिसिंचित्ता) स्थापयित्वा (पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं) पुनरपि लोकान्तिकैः जीतकल्पिकैः देवैः (ताहिं इटाहिं जाव वग्गूहिं) ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् (सेसं तं चेव | सर्व भाणिअचं जाव दाणं दाइआणं परिभाइत्ता) शेषं तदेव-पूर्वोक्तं सर्व भणितव्यं यावत् धनं गोत्रिणां|| विभज्य-दत्वा (जे से गिम्हाणं पढमे मासे पढ़मे पक्खे चित्तबहुले) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः चैत्रबहुल: (तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (दिवसस्स पच्छिमे भागे) दिवसस्य पश्चिमे भागे (सुदंसणाए सिबिआए) सुदर्शनायां नाम शिविकायां (सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे) देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्गः (जाय विणीयं रायहाणि मज्झमज्झेणं निग्गच्छद) यावत् विनीतायाः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्सा) निर्गत्य (जेणेव सिद्धत्थवणे उजाणे) यत्रैव सिद्धार्थवनं उद्यान (जेणेव असोगवरपायवे)का १४ Perper202020RGARG020009 दीप अनुक्रम २०६] क.मु.२६ JABEducation.in V ianetbraryana ... अथ श्री रुषभदेवस्य दीक्षा-कल्याणकस्य वर्णन ~319~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy