SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२०२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक २०२] गाथा ||२..|| .सबो-श्रीसंभवनिर्वाणात् सागरकोटीनां दशमिलक्षैः श्रीअभिनन्दननिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकद्विचत्वा-18 |श्रीजिनानां व्या७रिंशद्वसहस्रन्यूनदशलक्षकोटिसागरैः श्रीवीरनिवृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि।।(२०२)118 पुस्तकलि|| (अजियस्स णं अरहओ जाव पहीणस्स) अजितस्य अर्हतः यावत् प्रक्षीणस्य (पन्नासं सागरोवमकोडिस-12 खनख चा॥१४॥ न्तराणि यसहस्सा विइकता) पञ्चाशत् सागरोपमकोटीनां लक्षाः व्यतिक्रान्ताः (सेसं जहा सीअलस्स) शेषं शीतलनाथवत् (तं च इम, तिवासअनवममासाहिय बायालीसवाससहस्सेहिं ऊणगमिवाइ) तत् कीदृशं?- त्रिवर्षसार्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीअजितनाथनिर्वाणात् सागराणां त्रिंशता कोटीलक्षः श्रीसम्भवनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनविंशतिसागरकोटिलः श्रीवीरनितिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥(२०३)।।२।। श्रीऋषभनिर्वाणात् सागरकोटीन 8| पञ्चाशता लक्षैः श्रीअजितनिर्वाण, ततश्च विवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपञ्चाशत्कोटिलक्ष-18 सागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ २०३ ॥१॥ 1- श्रीनमिनाथनिर्वाणथी पञ्च लक्ष वर्षे श्रीनेमिनिर्वाण,तेवारपछी चोरासी सहस्र , नव शत एंसी वर्षे पुस्तकवाचनादि २१ । श्रीमुनिसुव्रतना निर्वाणधी छलाख वर्षे श्रीनमिनिर्वाण, तेवारपछी पांच लाख ||१४४॥ चोर्यासी सहस्र नवशत एंसी वर्षे पुस्तकवाचनादि २० । श्रीमल्लिनाथना निर्वाणथी चोपन लाख वर्षे श्रीमुनिसुव्रतनिर्वाण, तेवारपछी इग्यार लाख चोर्यासी हजार नवसें एंसी वर्षे पुस्तकवाचनादि १९ । श्रीअरनिर्वा दीप अनुक्रम Permanoraendan203029 [१९८] ~306~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy