SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१९२] गाथा ||R..|| दीप अनुक्रम [१८८] कल्प. सुबो व्या० ७ ॥१४२॥ Jan Education दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [७] मूलं [१९२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: विमलनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सोलस सागरोवमाई विज्ञताई ) षोडश सागरोपमाणि व्यतिक्रान्तानि (पण्णट्ठि च, सेसं जहा मल्लिस्स) पञ्चषष्टिक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीविमलनिर्वाणान्नवभिः सागरैः श्री अनन्तनाथनिर्वाणं, ततश्च सप्तसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि, उभयमिलनेन सूत्रोक्तं मानं स्यात् ॥ (१९२ ॥ १३॥ ( वासुपुजस्स णं अरहओ जाब प्पहीणस्स) वासुपूज्यस्य अर्हतः यावत् प्रक्षीणस्य (छापालीसं सागरोवमाई विकताई ) षट्चत्वारिंशत् सागरोपमाणि व्यतिक्रान्तानि ( पन्नहिं च सेसं जहा मल्लिस्स) पञ्चषष्टिर्लक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीवासुपूज्यनिर्वाणात् त्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपश्ञ्चषष्टिलक्षादिना पुस्तकवाचनादि || (१९३) ||१२|| (सिद्धंसस्स णं अरहओ जाव प्पहीणस्स ) श्रेयांसस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमसए विकते ) एक सागरोपमशतं व्यतिक्रान्तं (पण्णचि सेसं जहा महिलस्स) पञ्चषष्टिर्लक्षाः शेषं मल्लीनाथवद् ज्ञेयं । श्रीश्रेयांसनिर्वाणाच्चतुष्पञ्चाशता सागरैः श्रीवासुपूज्यनिर्वाणं ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ (१९४) ॥ ११ ॥ (सीयलस्स णं अरहओ जाव प्पहीणस्स ) शीतलस्य अर्हतः यावत् प्रक्षीणस्य (एगा सागरोवमकोडी ) एका सागरोपमकोटी, कीदृशी ? (तिवासअद्धनवममासाहिअ ) त्रिवर्षसार्धाष्टमासैरधिकैः एवंविधैः (बापालीसवाससहस्सेहिं ऊणिआ विहकता ) द्विचत्वारिंशता वर्षसहस्रैः ऊना व्यतिक्रान्ता (एयंमि समए महावीरो निम्बुओ) एतस्मिन् समये महावीरो निर्वृतः (अओवि परं नव वाससयाई विश्कताएं ) ततोऽपि परं नववर्ष For Pride & Personal Use On ~302~ श्रीजिनानां पुस्तकलि खनस्य चा न्तराणि २० २५ ॥१४२॥ २८ bryg
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy