SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१८४] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१८४] गाथा ||२..|| ecenecessaesesencestee यावत् सर्वदुःस्वप्रक्षीणस्य (पंच वाससयसहस्साई) पञ्च वर्षाणां लक्षाः (चउरासीइं वाससहस्साई) चतुरशी-181 श्रीजिनाना तिर्षसहस्राणि (नव य वाससयाई विहकलाई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य बासस- पुस्तकाल | खनस्य चायस्स) दशमस्य वर्षशतस्य (अयं असीइमे संबच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो न्तराणि गच्छति । श्रीनमिनिर्वाणात् पञ्चभिर्वर्षाणां लक्षः श्रीनेमिनिर्वाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे च पुस्तकवाचनादि ॥ (१८४) ॥ २१ ॥ (मुणिसुब्वयस्स णं अरहओ जाच सब्बदुक्खप्पहीणस्स ) मनि- ५ सुव्रतस्य अर्हतः यावत् सर्वदुःखप्रक्षीणस्य ( इकारस वाससयसहस्साई) एकादश वर्षाणां लक्षा: (चउरा-15 सीइंच वाससहस्साई) चतुरशीतिवर्षसहस्राणि (नव वाससयाई विडताई) नव वर्षशतानि च व्यति-13 क्रान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति, श्रीमुनिसुव्रतनिर्वाणात् षष्ट्या वर्षाणां लक्षैः श्रीनमिनिर्वाणं ततश्च पञ्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं सर्वत्र ज्ञेयम् ॥ (१८५) ॥ २०॥ | (मल्लिस्स णं अरहओ जाव पहीणस्स) मल्लिनाथस्य अर्हतः यावत् प्रक्षीणस्य (पण्ण िवाससयसहस्साई) पञ्चपष्टिवर्षाणां लक्षाः (चउरासीइं च वाससहस्साई) चतुरशीतिवर्षसहस्राणि (नव वाससयाई विहकताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य (अयं असीइमे १४ दीप अनुक्रम [१८०] ~299~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy