SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१७७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [१७७] गाथा ||२..|| कल्प.सुबो- हिओ णं अरिहनेमिस्स) अर्हतः अरिष्टनेमेः ( अजजक्खिणीपामुक्खाओ) आर्ययक्षिणीप्रमुखाणि (चत्ता-1 श्रीनेमिनः लीसं अज्जियासाहस्सीओ) चत्वारिंशत् आर्यासहस्राणि (४००००)(उक्कोसिया अज्जियासंपया हुत्था ) परिवारः उत्कृष्टा एतावती आर्यासम्पदा अभवत् ।।(१७७)। (अरहओ णं अरिहनेमिस्स) अहंतः अरिष्ठनेमे (नंदपा- स. १७५॥१३९॥ मुक्खाणं समणोवासगाणं) नंदप्रमुखाणां श्रावकाणां (एगा सयसाहस्सी) एक: लक्षः (अषणतरिं च सहस्सा) १८२ एकोनससतिश्च सहस्राः (१६९०००) ( उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ॥(१७८)। (अरहओ णं अरिडनेमिस्स) अर्हतः अरिष्ठनेमेः (महासुब्बयापामुक्खाणं समराणोवासिआणं) महासुप्रप्रमुखाणां श्राविकाणां (तिन्नि सयसायस्सीओ) त्रयः लक्षाः (छत्तीसं च सहस्सा)। |षत्रिंशच (३६०००) सहस्राः (उक्कोसिआ समणोवासिआणं संपया हुस्था ) उस्कृष्टा एतावती श्राविकाणां सम्पदा अभवत् ॥(१७९)। (अरहओ णं अरिट्टनेमिस्स) अर्हतः अरिष्ठनेमे (चत्तारि सया चउद्दसपुब्बीणं) चत्वारि शतानि (४००) चतर्दशपूर्विणां.(अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलि-1 तुल्यानां (जाव संपया हुस्था) यावत् सम्पदा अभवत् (पण्णरस सया ओहिनाणीण) पश्चदश शतानि(१५००) अवधिज्ञानिनां,(पन्नरस सया केवलनाणीणं) पञ्चदश शतानि (१५००) केवलज्ञानिना. ( पन्नरस सयाश ॥१३९॥ कावेउन्विआणं) पञ्चदश शतानि (१५००) क्रिपलब्धिमता.(दस सया विउलमईणं)दश शतानि (१०००) विपुलमतीनां,( अट्ट सया वाईणं) अष्टौ शतानि (८००) वादिनां (सोलस सया अणुत्तरोववाइआर्ण) २८ दीप अनुक्रम [१७७] JABEducaton a ne ~296~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy