SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१७२] गाथा ||R..|| दीप अनुक्रम [१७३] Jan Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [१७२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: अजवि निल्लज्ज जीविअं वहसि । अन्नत्थ वद्धराओ, जइ नाही अत्तणो जाओ ॥ ५ ॥ पुनर्निःश्वस्य सोपालम्भं जगाद-जेई सयलसिद्धमुत्ताइ मुत्तिगणिआइ धुत्त । रक्तोऽसि । ता एवं परिणयणारंभेण विडंबिआ किमहं ? ॥ ६ ॥ सख्यौ सरोषं-लोअपसिद्धी बतडी, सहिए इक सुणिज्य | सरलं विरलं सामलं, चुकिअ विही करिन ॥ ७ ॥ पिम्मैरहिअंमि पिअसहि !, एअंमिवि किं करेसि पिअभावं ? । पिम्मपरं किंपि वरं, अन्नयरं ते करिसामो ॥ ८ ॥ राजीमती कर्णौ पिधाय हा अश्राव्यं किं श्रावयथः ? जइ कहवि पच्छिमाए, उदयं पावेह दिणयरो तहवि । मुत्तूण नेमिनाहं, करेमि नाहं वरं अन्नं ॥ ९ ॥ पुनरपि नेमिनं प्रतित्रतेच्छुरिच्छाधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः । मयाऽर्थयन्त्या जगतामधीश !, हस्तोऽपि हस्तोपरि नैव लब्धः ॥ १० ॥ अथ विरक्ता राजीमती प्राह-जैइविहु एअस्स करो. मज्झ करे नो अ आसि परिणयणे । तहवि सिरे मह सुचिअ १ यदि सकलसिद्धभुतायां मुक्तिगणिकायां धूर्त ! रक्तोऽसि । तत एवं परिणयनारम्भेण विडम्बिता किमहम् ? ।। ६ ।। २ लोकप्रसिद्धा वार्ता सखि एका श्रूयते । सरलं विरलं श्यामलं विस्मृत्य विधिः कुर्यात् ॥ ७ ॥ ३ प्रेमरहिते प्रियसखि । एतस्मिन्नपि किं करोषि प्रियभावं ? प्रेमपरं कमपि वरं अन्यतरं ते करिष्यामः ॥ ८ ॥ ४ यदि कथमपि पश्चिमायामुदयं प्राप्नोति दिनकरस्तथापि । मुक्त्वा नेमिनाथं करोमि नाहं वरमन्यम् ॥ ९ ॥ ५ यद्यपि एतस्य करो मम करे न चासीत्परिणयने । तथापि शिरसि मम स एव दीक्षासमये करो भविष्यति ।। १३ ।। For File & Fersonal Use Only ~ 291~ राजीमत्याः शोकः ५ ८ janbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy