SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१७२] गाथा ||२..|| नयणे ३ । भुजे मरीअं ४ चित्ते रेहा ५ कसिणावि गुणहेऊ ॥२॥ इति कृष्णवस्त्वाश्रयणे गुणाः । खारं वादः प. लवणं १ दहणं हिमं च २ अइगोरविग्गहो रोगी । परवसगुणो अ चुण्णो,४ केबलगोरत्तणेऽवगुणा १३॥ एवं परस्परं तासां जल्पे जायमाने श्रीनेमिः पशूनामार्त्तखरं श्रुत्वा साक्षेप-हे सारथे! कोऽयं दारुणः स्वरः सारथिः प्राह-युष्माकं विवाहे भोजनकृते समुदायीकृतपशूनामयं खर इत्युक्ते खामी चिन्तयति स्म-धिर विवाहोत्सवं यत्रानुत्सवोऽमीषां जीवानां, इतश्च 'हेल्ली सहिओ! कि मे दाहिणं चक्खू परिप्फुरईत्ति वदन्ती राजीमती प्रति सख्यौ-प्रतिहतममङ्गलं ते इत्युक्त्वा थुथुत्कारं कुरुतः, नेमिस्तु-हे सारथे ! रमितो निवर्त्तय अत्रान्तरे नेमिं पश्यन्नेको हरिणः खग्रीवया हरिणीग्रीवां पिधाय स्थितः, अत्र कविघटना-खामिनं वीक्ष्य हरिणो ब्रूते-मो पहरसु मा पहरसु एवं मह हिअयहारिणि हरिणि । सामी! अम्हं मरणावि, दुस्सहो पिअत| माविरहो ॥१॥ हरिणी नेमिमुखं निभाल्प हरिणं प्रति ब्रूते-ऐसो पसन्नवयणो तिहुअणसामी अकारणं बंधू 18 |ता विपणवेसु बल्लह ! रक्खत्थं सवजीवाणं ॥ हरिणोऽपि पत्नीप्रेरितो नेमि ब्रूते-निजेझरणनीरपाणं, अरण्ण-R १क्षारं लवण दहनं हिमं च अतिगौरविग्रहो रोगी । परवशगुणश्च चूर्णः केवलगौरत्वेऽवगुणाः ॥३॥ २हले सख्यः किं मम दक्षिणं चक्षुः परिस्फुरति ? ३ मा प्रहर मा प्रहर एतां मम हृदयहारिणी हरिणीं । स्वामिन् ! अस्माकं मरणादपि दुःसहः प्रियतमाविरहः ॥ १॥ ४ एष प्रसन्नवदनः त्रिभुवनखामी अकारणबन्धुः । तस्माद् विज्ञपय वल्लभ ! रक्षाथै सर्वजीवानां ॥ २॥ ५ निर्झरणनीसानं अरण्यतृणभक्षणं च वनवासः । अस्माकं निरपराधानां जीवितं रक्ष रक्ष प्रभो! ॥३॥ दीप अनुक्रम [१७३] LABEnicatondol ~289~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy