SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१७२] गाथा ||R..|| दीप अनुक्रम [१७३] Jan Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [१७२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ताभिर्वा उद्घोषितं तथैव जनोक्तिरिति, ततः कृष्णेनोग्रसेनपुत्री राजीमती मार्गिता, लग्नं पृष्टश्च क्रोष्टुकनामा ज्योतिर्वित् प्राह-वर्षासु शुभकार्याणि नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य, विवाहस्य तु का कथा ? ॥१॥ समुद्रस्तं बभाषेऽथ, कालक्षेपोऽत्र नार्हति । नेमिः कथञ्चित् कृष्णेन, विवाहाय प्रवर्तितः ॥ २॥ मा भूद्विवाहप्रत्यूहो, नेदीयस्तद्दिनं वद । श्रावणे मासि तेनोंक्ता, ततः षष्ठी समुजवला ॥ ३॥ ततो द्वयोः स्थानयोर्विहिता विवाहोचिता सामग्री, आसन्ने च क्रोष्टुक्यादिष्ठे लग्ने चलितः श्रीनेमिक्कुमारः स्फारशृङ्गारः प्रजाप्रमोद करो रथारूढो घृतातपत्रसारः श्रीसमुद्रविजयादिदशा केशवबलभद्रादिविशिष्टपरिवार: शिवादेवीप्रमुखप्रमदाजे|| गीयमानधवलमङ्गलविस्तार: पाणिग्रहणाय अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति कस्येंदं कृतमङ्गलभरं धवलमन्दिरं इति पृष्टवान् ततः सोऽङ्गुल्यग्रेण दर्शयन् इति जगाद - उग्रसेन नृपस्य तव श्वशुरस्यायं प्रासाद इति, इमे च तव भार्याया राजीमत्याः सख्यौ चन्द्राननामृगलोचनाभिधाने मिथो वार्त्तयतः, तत्र मृगलोचना विलोक्य चन्द्राननां प्राह-हे चन्द्रानने ! स्त्रीवर्गे एका राजीमत्येव वर्णनीया यस्याः अयमेतादृशो वरः पाणि ग्रहीष्यति, चन्द्राननाऽपि मृगलोचनामाह - राजीमतीद्भुतरूपरम्यां निर्माय धाताऽपि यदीदृशेन । वरेण नो योजयति प्रतिष्ठां लभेत विज्ञानविचक्षणः काम् ॥ १ ॥ इतश्च तूर्यशब्दमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता, हे सख्यौ । भवतीभ्यामेकाकिनीभ्यामेव साडम्बरमागच्छन् वरो विलोक्यते अहं तु विलोकयितुं न लभेयं इति बलात्तदन्तरे स्थित्वा नेमिं आलोक्य साधर्यं चिन्तयति किं पातालकुमारः किं वा मकर For File & Fersonal Use Only ~ 287 ~ विवाहायगर्मन १० १४ wijanlay.g
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy