SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१७१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक श्रीनेमिना [१७१] गाथा ||२..|| अस्मिन्नेव जम्बूद्वीपे द्वीपे (भारहे बासे) भरतक्षेत्रे (सोरियपुरे नयरे) सौर्यपुरे नगरे (समुद्दविजयस्स रन्नो) समुद्रविजयस्य राज्ञः (भारियाए सिवाए देवीए) भार्यायाः शिवाया देव्याः कुक्षी (पुत्ररत्तावरत्तकालस थस्य गमेंदमयंसि) पूर्वापररात्रकालसमये-मध्यरात्री (जाव चित्ताहिं गन्भत्ताए वकंते) यावत् चित्रायां गर्भतया उत्पन्नःशाजन्म (सर्व तहेव सुमिणदंसणदविणसंहरणाह इत्थ भाणिय) सर्व तथैव स्वमदर्शनं पितृवेश्मनि द्रव्यसंहरणा-IIIनामम |दिवर्णनं अब भणितव्यम् ॥ (१७१)॥ १७१| (तेणं कालेणं) तस्मिन् काले (तेणं समएणं ) तस्मिन् समये (अरहा अरिट्ठनेमी) अर्हन अरिष्ठनेमिः IN १७२ (जे से वासाणं पढमे मासे दुचे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्ध) श्रावणशुद्धः (तस्स णं सावणसुद्धस्स पंचमीपक्खेणं)तस्य श्रावणशुहस्य पश्चमीदिवसे (नवण्हं मासाणं||| बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु (जाव चित्ताहि नक्खत्तेणं जोगमुवागएणं) यावत् चित्रानक्षत्रे चन्द्रयोग उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा शिवा अरोगं दारकं प्रजाता (जम्मणं समुद्दविजयाभिलावेणं नेय) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः (जाव तं होउ णं कुमारे अरिहनेमी नामेणं) यावत् तस्मात् भवतु कुमारः अरिष्टनेमि ना कृत्वा, यस्मात् भगवति गर्भस्थे माता |रिष्ठरत्नमयं नेमि-चक्रधारां खमेद्राक्षीत् ततोऽरिष्टनेमिः, अकारस्य अमालपरिहारार्थत्वाच अरिष्टनेमिरिति, रिष्ठशब्दो हि अमङ्गलवाचीति, कुमारस्तु अपरिणीतत्वात् , अपरिणयनं तु एवं-एकदा यौवनाभिमुखं १४ दीप अनुक्रम 200000 [१७१] क.मु. २३ O dianusbanoos ... अथ शेष तीर्थकराणां अन्त्राणि वर्णयन्ते ~283~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy