SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१६८] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [१६८] गाथा ||२..|| (तेसीई राइंदिआई) व्यशीति अहोरात्रान् (छउमस्थपरिआय पाउणित्ता) छद्मस्थपर्यायं पालयित्वा (देसू- गारवासयाणाई सत्तरि वासाई) किश्चिदूनानि सप्ततिं वर्षाणि (केवलिपरिआय पाउणित्ता) केवलिपर्यायं पालयित्वामानादि RI(पडिपुन्नाई सत्तरि वासाई) प्रतिपूर्णानि ससतिं वर्षाणि (सामनपरियायं पाउणित्ता) चारित्रपर्यायं पाल- मू. १६८ पायित्वा (एकं वाससयं सघाउयं पालहत्सा) एकं वर्षेशतं सर्वायुः पालयित्वा (खीणे बेयणिजाउयनामगुत्ते) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु (इमीसे ओसप्पिणीए) अस्यामेव अवसर्पिण्यां (दूसमसुसमाए बहुविइकंताए) दुष्षमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से वासाणं पढमे मासे दुचे पक्खे) | योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्ध) श्रावणशुद्धः (तस्सणं सावणसुद्धस्स अट्टमीप-16 क्खणं) तस्य श्रावणशुद्धस्य अष्टमीदिवसे (उप्पिसंमेअसेलसिहरंसि) उपरि सम्मेतनामशैलशिखरस्प (अप्प| चउत्तीसइमे) आत्मना चतुस्त्रिंशत्तमः (मासिएणं भत्तेणं अपाणएण) मासिकेन भक्तेन अपानकेन (विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखानक्षत्रे चन्द्रयोगं उपागते सति (पुषण्हकालसमयंसि) पूर्वाहकालसमये, तत्र प्रभोमोक्षगमने पूर्वाह एव काल, 'पुश्वरत्तावरत्तकालसमयंसित्ति कचित्पाठस्तु लेखकदोषान्मतान्त-12 रभेदाद्वा (वग्घारियपाणी) प्रलम्बितौ पाणी-हस्तौ येन स तथा, कायोत्सर्गे स्थितत्वात् प्रलम्बितभुजद्वयः, (कालगए बिहकते जाच सबदुक्खप्पहीणे) भगवान कालगतः व्यतिक्रान्तः यावत् सर्वदुःखप्रक्षीण ॥ (१६८) (पासरसणं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (जाव सबदुक्खप्पहीणस्स) यावत् । दीप अनुक्रम [१६७] ~281~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy