SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१६२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१६२] गाथा ||२..|| चूलाप्रमुखाणि (अट्ठत्तीसं अज्जियासाहस्सी) अष्टत्रिंशत् आर्यिकासहस्राणि (३८०००)(उक्कोसिआ अजि- श्रीपार्थस यासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत॥ (१६२)॥ परिवारम्स. SIL (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (सुबयपामुक्खाणं) सुव्रतप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानां-श्रावकाणां (एगा सयसाहस्सी) एकः लक्षः (चउसहीं च सहस्सा) चतुःषष्टिश्च सहस्राः (१६४०००)(उकोसिआ समणोवासगाणं संपया हुत्था) उस्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ॥ (१६३)॥ | (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्स (सुनंदापामुक्खाणं) सुनन्दाप्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां-श्राविकाणां (तिनि सयसाहस्सीओ) त्रयः लक्षाः (सत्तावीसं च सहस्सा) सप्तविंशतिश्च सहस्राः (३२७०००)(उकोसिआ समणोवासियाणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् ॥ (१६४)॥ (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अवहसया चउद्दसपुखीणं) अध्युष्टशतानि (३५०) चतुर्दशपूर्विणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितुल्यानां (जाव चउद्दसपुवीणं संपया हुत्था) यावत् चतुर्दशपूर्विणां सम्पदा अभवत् ॥ (१६५)॥ (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (चउद्दस सया ओहिना-11 दीप अनुक्रम [१६४] एemenerdersersesesercene LABEnicationa l ~279~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy