SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१५५] गाथा ||R..|| दीप अनुक्रम [१५९] an Educato दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [ १५५] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरबि लोयंतिएहिं ) पुनरपि लोकान्तिका (जिअकप्पि- देवोक्ताशी एहिं देवेर्हि) जीतकल्पिकाः देवाः (ताहिं इट्ठाहिं जाव एवं वयासी) ताभिः इष्टाभिर्वाग्भिः यावत् एवं ४ दीक्षा चमूअवादिषुः । (१५५) ॥ १५६-७ (जय जय नंदा ! जय जय भद्दा ! जाव जयजयसदं पउंजंति) जय जयवान् भव, हे समृद्धिमन् ! जय जय वान् भव हे कल्याणवन् ! यावत् जयजयशब्दं प्रयुञ्जन्ति ॥ ( ९५६) । (पुपि पासस्स अरहओ पुरिसादाणीयस्स) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य ( माणुस्सगाओ ) मनुष्ययोग्यात् (गिहत्थधम्माओ ) गृहस्थधर्मात् (अणुत्तरे आहोइए ) अनुपमं उपयोगात्मकं अवविज्ञानमभूत् (तं वेव सवं जाव दाणं दाइयाणं परिभाइत्ता ) तदेव सर्व पूर्वोक्तं वाच्यं यावत् घनं गोत्रिणो विभज्य दत्वा (जे से हेमंताणं ) योऽसौ शीतकालस्य (दुचे मासे तचे पक्खे) द्वितीयो मासः तृतीयः पक्षः ( पोसबहुले) पौषस्य कृष्णपक्षः (तस्स णं पोसबहुलस्स इकारसीदिवसेणं) तस्य पीपबहुलस्य एकादशीदिवसे (पुण्हकालसमयंसि ) पूर्वाह्नकालसमये - प्रथमप्रहरे ( बिसाला सिबिआए) विशालया नाम शिविकया (सदेवमणुआसुराए ) देवमनुष्यासुरसहितया (परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानमार्गः ( तं चैव सवं नवरं ) सर्व तदेव पूर्वोक्तं वाच्यं, अयं विशेष: ( वाणारसिं नगरिं मज्झंमज्झेणं निग्गच्छ) बाणारस्या नगर्या मध्यभागेन निर्गच्छति ( निग्गच्छिता) निर्गत्य ( जेणेव आसमपए उज्जाणे ) For Pride & Personal Use O ~275~ ५ १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy