SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१५२ ] गाथा ||R..|| दीप अनुक्रम [१५७] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [७] मूलं [ १५२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( पासे अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तचे पक्खे) द्वितीयो मासः तृतीयः पक्षः ( पोसमहुले) पौषबहुल ( तस्स णं पोसबहुलस्स दसमीपक्खेणं) तस्य पौषबहुलस्य दशमीदिवसे ( नवग्रहं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु सत्सु (अट्टमाणं राइदिआणं) अर्धाष्टसु च अहोरात्रेषु ( विज्ञकंताणं) व्यतिक्रान्तेषु सत्सु (पुवरत्तावरत्तकालसमयसि ) पूर्वापररात्रिसमये मध्यरात्री इत्यर्थः (विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति ( आरोग्गाऽऽरोग्गं दारघं पयाया) आरोग्या वामा आरोग्यं दारकं प्रजाता । (१५२) ॥ (जं पचिणं ) यस्यां रजन्यां (पासे अरहा पुरिसादाणीए जाए) पार्श्वः अर्हन् पुरुषादानीयः जातः (सा णं रयणी बहुहिं देवेहि य देवीहि य) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उपिजलमाणभूआ ) यावत् भृशं आकुला इव (कहकहगभूआ आविहुत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ॥ (१५३ ॥ ( सेसं तहेव, नवरं पासाभिलावेणं भाणिअवं ) शेषं-जन्मोत्सवादि तथैव- पूर्ववत् परं पार्श्वाभिलापेन भणितव्यं (जाव तं होउ णं कुमारे पासे नामेणं) यावत् तस्मात् भवतु कुमारः पार्श्वः नाम्ना, तत्र प्रभौ गर्भस्थे सति शयनीयस्था माता पार्श्वे सर्पन्तं कृष्णसर्प ददर्श ततः पार्श्वेति नाम कृतं क्रमेण यौवनं प्राप्तः, | तचैवं धात्रीभिरिन्द्रादिष्टाभिर्लात्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः क्रमादाप च यौवनम् ॥ १ ॥ ततः Education For Pile & Ferson Use O ~273~ श्रीपार्श्वस्य जन्मतदुत्सवः नामकरणं च मू. १५२-४ ५ १० १४ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy