SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१३३] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१३३] गाथा ||२..|| Dectseeeeeeeeeeeeeeeee निग्गंधीहि य) या कुन्थु अणुद्धरी दृष्ट्वा बहुभिः निन्धैः-साधुभिर्बहीभिः निर्ग्रन्थीभिश्च-साध्वीभिः (भत्ताईसंयताधनपञ्चक्खायाई) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः (से किमाहुभंते)शिष्यः पृच्छति-किमाहुर्भदन्ताः- शन स. तत् किं कारणं यद् भक्तानि प्रत्याख्यातानि?, गुरुराह-(अजप्पमिह संजमे दुराराहए भविस्सइ) अद्य प्रभृति १३३ वीर संयमो दुराराध्यो भविष्यति, पृथिव्या जीवाकुलत्वात् संयमयोग्यक्षेत्राभावात्, पाखण्डिसंकराच ॥(१३३) श्रमणादि| (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणस्स भगवओ महावीरस्स) श्रम-15 णस्य भगवतो महावीरस्य (इंदभूइपामुक्खाओ) इन्द्रभूतिप्रमुखाणि (चउद्दससमणसाहस्सीओ) चतुर्दश श्रमणानां सहस्राणि (उकोसिआ समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ।। (१३४), (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (अज्जचंदणापामुक्खाओ) आर्यचन्द-1 नाममुखाणि (छत्तीसं अज्जियासाहस्सीओ) पत्रिंशत् आर्यिकाणां, सहस्राणि ( उक्कोसिया अज्जियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥(१३५ )॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (संखसयगपामुक्खाणं) शशतकप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानांश्रावकाणां (एगा सयसाहस्सीओ) एका शतसाहस्त्री-एक लक्षं (अउणादि च सहस्सा) एकोनषष्टिश्च सहरूयः (उकोसिया समणोवासगाणं संपया हत्था) उत्कृष्टा श्रमणोपासकामां सम्पदा अभवत् ।।(१३६) (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सुलसारेवहपामुक्खाणं) सुलसारेवती-INI १४ दीप अनुक्रम [१३८] JABEnicatona ne ... भगवंत महावीरस्य शिष्य-शिष्यादि परिवाराणां वर्णनं क्रियते ~263~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy