SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१२१] गाथा ||२..|| कल्प.सुबो- देवास्तूर्यध्वनिगीतादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति, ततो भगवान् पूर्व तावत् भणति-गौतमस्य द्रव्य-तीनज्ञा च्या०६ गुणपर्यायैस्तीर्थ अनुजानामि' इति, चूर्णीश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवृष्टिं तदुपरि श्रीवीरचतु॥११८॥ कुर्वन्ति, गणं च भगवान् सुधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति, इति गणधरवादः (१२१)। मासकानि ST (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् स.१२२ महावीरः (अहिअग्गामं निस्साए) अस्थिकग्रामस्य निश्रया (पढम अंतरावासं) प्रथम वर्षारानं चतुर्मासी-| पातियावत् (वासावासं पवागए) वषोंसु वसनं उपागतः (चंपं. च पिट्ठचपंच निस्साए ) ततः चंपायाः पृष्ठ चम्पायाश्च निश्रया (तओ अंतरावासे) त्रीणि चतुर्मासकानि (वासावासं उवागए ) वर्षावासार्थ उपागतः (वेसालि नगरि वाणिअगामं च निस्साए) वैशाल्याः नगर्याः वाणिज्यग्रामस्य च निश्रया (दुवालस अंतरावासे) द्वादश चतुर्मासकानि (वासावासं उवागए) वर्षावासार्थ उपागतः (रायगिहं नगरं नालंदं च बाहिरिअं नीसाए) राजगृहस्य नगरस्य नालन्दायाश्च पाहिरिकायाः निश्रया (च उद्दस अंतरावासे) चतुर्दश8 चतुमासकानि (वासावासं उवागए) वर्षावासार्थ उपागतः, तत्र नालन्दा राजगृहनगरादुत्तरस्यां दिशि बाहिरिका-शाखापुरविशेषस्तत्र चतुर्दश वर्षारात्रान् उपागतः (छ मिहिलाए) षट् मिथिलायां नगीं (दो ॥११८॥ |भहिआए ) द्वे भद्रिकायां (एगं आलंभिआए) एकं आलम्भिकांयां (एमं सावस्थीए) एक श्रावस्त्यां (एगं|| पणिअभूमीए) एकं प्रणीतभूमी, वज्रभूम्याख्यानार्यदेशे इत्यर्थः (एगं पावाए मज्झिमाए) एकं पापायां मध्य-1| २८ दीप अनुक्रम [१२६] ~254~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy