SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक व्या०६ [१२१] गाथा ||२..|| ॥११३॥ ecccecenecksececes मालवीयास्तिलांगास्तिलंगोद्भवा जज्ञिरे पंडिता मद्भयेन ॥ ७॥ अरे लाटजाताः क याताः प्रणष्टाः, पटिष्टा अपि द्राविडा वीडयोः । अहो वादिलिप्साऽऽतुरे मय्यमुष्मिन् , जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ ८॥ तस्य मर्माग्रे कोऽसौ,वादी सर्वज्ञमानमुदहति ? । इति तत्र गंतुमुत्कं, तमग्निभूतिर्जगादेवं ॥९॥ किं तत्र वादिकीटे,तव प्रयासेन ? यामि बंधोऽहम् । कमलोन्मूलनहेतोंर्नेतव्यः किं सुरेंद्रगजः? ॥१०॥ अकथयदथेंद्रभू-13 तियद्यपि मच्छात्रजय्य एवासी । तदपि प्रवादिनाम श्रुत्वा स्थातुं न शक्नोमि ॥ ११॥ पीलयतस्तिलः कश्चित.. दलतश्च यथा कणः । सूड़यतस्तृणं किंचिदंगस्तेः पिबतः सरः॥१२॥ मर्दयतस्तुपः कोऽपि, तद्वदेष ममा-1 भवत् । तथापि सासहिने दि, सुधा सर्वज्ञवादिनम् ॥१३॥ एकस्मिनजिते हास्मिन, सर्वमप्यजितं भवेत् । एकदा हि सती लुप्सशीला स्थादसती सदा ॥ १४ ॥ चित्रं चैव ब्रिजगति, सहस्रशो निर्जिते मया वादैः।। क्षिप्रचटस्थाल्यामिव कंकटुकोऽसौ स्थितो वादी ॥ १५॥ अस्मिन्नजिते सर्व जगज्जयोद्भूतमपि यशो नश्येत् ।। अल्पमपि शरीरस्थं शल्यं प्राणान् वियोजयति ॥ १३ ॥ यतः-छिद्रे खल्पेऽपि पोतः किं, पाथोधी न निमजति ? । एकस्मिन्निष्टके कृष्टे, दुर्गः सर्वोऽपि पात्यते ॥ १७ ॥ इत्यादि विचिंत्य विरचितद्वादशतिलका खर्णय-13 ना २५ ज्ञोपवीतविभूषितः स्फारपीतांबराडंबर: कैश्चित्पुस्तकपाणिभिः कैश्चित्कमंडलुपाणिभिः कश्चिद्दर्भपाणिभिः सरखतीकंठाभरण वादिविजयलक्ष्मीशरण वादिमदगंजन वादिमुखभंजन वादिगजसिंह चादीश्वरलीह वादि-11 ॥११३॥ सिंहअष्टापद वादिविजयविशद वादिद्वंदभूमिपाल वादिशिर:काल वादिकदलीकृपाण वादितमोभान वादि दीप अनुक्रम [१२६] २८ ~244~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy