SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक कल्प.सबो व्या०६ [१२१] गाथा ||२..|| ॥११॥ २ ३ ४ ५ ६ ७ ८ ९ । १० । गणधरा | नाम इन्द्रभूतिः अग्निभूतिः वायुभूतिः व्यक्तः सुधर्मा मण्डितः मौर्यपुत्रः अकम्पितः अचलभ्राता मेतार्यः प्रभासः तत्संशयापरिवार ५०० ५०० । ५०० ५०० ५०० । ३५० ३५० ३०० ३०० ३००-३०० शङ्का जीवः । कर्म तजीव भूतानि योयोदशः बन्धः देवः । नारकः । पुर्य, परलोकः मोक्षः दि यज्ञे द्वि जमेलापका ते चैकादशापि बिजा एकैकसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति, एवं एते तत्परिवारभूताश्च चतुश्चत्वारिंशच्छतानि द्विजाः अन्येऽपि उपाध्याय-शङ्कर ईश्वर शिवजी |जानी-गङ्गाधर महीधर भूधर लक्ष्मीधर पिण्ड्या-विष्णु मुकुन्द गोविन्द पुरुषोत्तम नारायण दुवे-17 श्रीपति उमापति विद्यापति गणपति जयदेव, व्यास-महादेव शिवदेव मूलदेव सुखदेव गङ्गापति गौरीपति त्रिवाडी-श्रीकण्ठ नीलकण्ठ हरिहर रामजी-बालकृष्ण यदुराम राम रामाचार्य राउल-मधुसूदन नरसिंह|| कमलाकर सोमेश्वर हरिशङ्कर त्रिकम जोसी-पूनो रामजी शिवराम देवराम गोविन्दराम रघुराम उदिराम इत्यादयो मिलिताः सन्ति । अत्रान्तरे च भगवन्नमस्याथै आगच्छतःसुरासुरान् विलोक्य ते चिन्तयन्ति-अहो! यज्ञस्य महिमा ! यदेते सुराः साक्षात्समागताः, अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय २५ द्विजा विषेदुः, ततोऽमी सर्वशं वन्दितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान-अहो! ॥११॥ मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं खं ख्यापपति, दुःश्रवं एतस्कर्णकटु कथं नाम श्रूयते !, किञ्च-कदाचित् | २७ दीप अनुक्रम [१२६] JABEducatonirail ~242~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy