SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक कल्प-सुनो- केवलज्ञान म्या फिलम [१२१] गाथा ||२..|| ॥११॥ रणे) समस्तावरणरहिते (कसिणे ) समस्ते (पडिपुषणे ) सर्वावयवोपेते (केबलवरनाणदंसणे समुप्पन्ने ) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने । (१२०) । । (तए णं समणे भगवं महावीरे ) ततो-ज्ञानोत्पत्त्यनन्तरं श्रमणो भगवान महावीरः (अरहा जाए) अर्हन् जात:-अशोकादिमातिहार्यपूजायोग्यो जातः, पुनः कीदृशः? (जिणे केवली सबन्नू सबदरिसी) जिनो-रागद्वेषजेता केवली सर्वज्ञ सर्वदशी ( सदेवमणुआसुरस्स लोगस्स) देवमनुजासुरसहितस्य लोकस्य (परियायं जाणइ पासइ) पर्यायं इत्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च-साक्षात् करोति, तर्हि किं देवमनुजासुराणां एव पर्यायमानं एव जानातीत्याह-(सबलोए सबजीवाणं) सर्वलोके सर्वजीवानां (आगई गई ठिई चवणं उववार्य ) आगतिं भवान्तरात्, गतिं च भवान्तरे, स्थिति-तद्भवसत्कं आयुः,कायस्थिति वा, च्यवन-देवलोकात्तिर्यग्नरेषु अवतरणं, उपपातो-देवलोके नरकेषु वोत्पत्तिः (तकं मणो) तेषां सर्वजीवानां सम्बन्धि तत्कं ईदृशं यन्मनः (माणसियं) मानसिकं-मनसि चिन्तितं ( भुत्तं) भुक्तं, अशनफलादि (कडं) कृतं, चौर्यादि (पडिसेवियं) प्रतिसेवितं, मैथुनादि (आविकम्म) आविश्कर्म-प्रकटकृतं ( रहोकम्मं ) रहाकर्म-प्रच्छन्नं कृतं, एतत् सर्व सर्वजीवानां भगवान जानातीति योजना, पुनः किंवि० प्रभुः (अरहा) न विद्यते रह:-प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवदू दृष्टत्वात् , अरहा। (अरहस्सभागी) दीप अनुक्रम [१२६] seeeperseiseservercedeoes ॥११॥ JAMEducatonirmation ~240~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy