SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [१] .......... मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: कल्पभेदा: सत्राका गाथा II-II कल्प सुबो- सांवत्सरिकाणि, तथा चोक्तं सप्ततिशतस्थानकग्रन्थे-'देसिय १ राइय २ पक्खिय,३ चउमासिअ ४ वच्छरीअ नामाउ । दुहं पण पडिकमणा, मज्झिमगाणं तु दो पढमा ॥१॥ तं दुण्ह सय दुकालं. इयराणं कारणे इउ ॥३॥ मुणिणो' इति अष्टमः ८॥'मास'त्ति आयान्त्यजिनयतीनां मासकल्पमर्यादा नियता, दुर्भिक्षाशक्तिरोगादि-15 कारणसावेऽपि शाखापुरफाटककोणकपरावर्सेनापि सत्यापनीयैव, परं शेषकाले मासादधिक न स्थेयं, प्रति-13 बन्धलघुत्वप्रमुखबहुदोषसंभवात्, मध्यमजिनयतीनां तु ऋजुप्राज्ञानां पूर्वोक्तदोर्षाभावेन अनियतो मासकल्पः, ते हि देशोनां पूर्वकोटी यावदपि एकत्र तिष्ठन्ति, कारणे मासमध्येऽपि विहरन्ति, इति नवमः ९॥ 'पज्जोसणाकप्पे'ति परि-सामरत्वेन बघणा-यसनं पर्यपणा, तत्र पर्युषणाशब्देन सामस्वयेन वसनं , वार्षिक पर्ने च द्वर्य अपि कथ्यते, तत्र वार्षिक पर्व भाद्रपदसितपश्वम्यां कालकसूरेग्नन्तरं चतुयामेवेति, सामस्त्येन वसनलक्षप्रणश्च पर्युषणाकल्पो द्विविधा-सालम्बनो निरालम्बनश्च, तत्र निरालम्बनः कारणाभाववान इत्यर्थः, स द्विविधो जघन्य उस्कृष्टश्च, तत्र जघन्यस्तावत् सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचतुर्मासप्रतिक्रमणं यावत् सप्तति७०-19 | १ देवसिकरात्रिकपाक्षिकचातुर्मासिकवात्सरिकनामानि । द्वयोः ( प्रश्चमान्तिमतीर्थकरतीर्थयोः) पञ्च प्रतिक्रमणानि, मध्यमकानां तु 12 हे प्रथमे ॥ १॥ तत् वयोः सदोमयकालं , इतरेषां कारणे इति मुनीनां । २ चन्द्रसंवत्सरापेश्येदमिति कश्चिन्मुग्धः, शास्त्रापेक्षया पोषापाढयोरेव वृद्धः, किंचाधिकमासप्रमाणीकरणे पौषवृद्धौ माघे आषाढवृद्धौ चाद्यापाढे चतुर्मासीकरणापत्तिः, तस्याः तत्तम्मासप्रतिबद्धत्वेऽत्रापि समानं समाधान । Seeरररररररर दीप अनुक्रम 5 ~24~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy