SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [११८] गाथा ||१२|| सिंघाणजल्लपारिट्ठावणियासमिए) उच्चार:-पुरी, प्रश्रवणं-मूत्रं खेलो-निष्ठीवनं सिङ्घानो-नासिकानिर्गतशवीरस्य साश्लेष्म, जल्लो-देहमलः एतेषां यत् परिष्ठापनं-स्यागस्तत्र समितः-सावधान:, शुद्धस्थण्डिले परिष्ठापनात्, धुत्वे वर्णनं एतच अन्स्यसमितिद्वयं भगवतो भाण्डसिचानायसम्भवेऽपि नामाखण्डनार्थमित्थं उक्तं, एवं (मणसमिए) मनसः सम्यक प्रवर्तकः (वयसमिए) वचसः सम्यक प्रवर्तकः (कायसमिए) कायस्य सम्यक प्रवर्तकः (मणगुप्से) अशुभपरिणामान्निवसेंकत्वात् मनसि गुप्तः (वयगुत्ते) एवं वचसि गुप्तः (कायगुत्ते) काये गुप्तः (गुत्ते गुत्तिदिए) अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य स गुप्तेन्द्रियः (गुत्तर्वभयारी) गुप्त-वसत्यादिनववृत्तिविराजितं एवंविधं ब्रह्मचर्य चरतीति गुप्तब्रह्मचारी (अकोहे अमाणे अमाए अलोभे) क्रोधरहितः मानरहितः मायारहितः लोभरहितः (संते) शान्तोऽन्तवृत्त्या (पसंते) प्रशान्तो बहिवृत्त्या (उवसंते) उपशान्त:-अ-18 वन्तहिश्चोभयतः शान्तः, अत एच (परिनिब्बुडे) परिनिर्वृतः-सर्वसन्तापवर्जितः (अणासवे) अनाश्रवः-10 पापकर्मवन्धरहितः हिंसाचाश्रवद्वारविरतेः (अममे) ममत्वरहितः (अकिंचणे) अकिश्चन:, किचन-द्रव्यादि। तेन रहितः (छिन्नगंथे) छिन्न:-त्यक्तो हिरण्यादिग्रन्धो येन स तथा (निरुवलेवे) निरुपलेपो द्रव्यभावमला| पगमेन, तत्र द्रव्यमला शरीरसम्भवो,भावमला कर्मजनितः, अथ निरुपलेपत्वं दृष्टान्तैदृढयति-(कंसपाइव Kel मुक्कतोए) कांस्यपात्रीच मुक्तं तोयमिव तो-लेहो येन स तथा,यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् १ साधिकमासाधिका वर्षांदूर्व बखाद्यभावेऽपि करचरणादिपरावर्ते चतुर्थ्याः स्खण्डिलादिभावे धात्यायाः समितेः सद्भावः दीप अनुक्रम [१२०१२२] M MEDicatonirmire BIRelianobavala ~233~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy