SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११८] गाथा ||१२|| च, एकदा च खपादौ प्रक्षालयन्त्यास्तस्याः श्रेष्ठिना खयं गृहीतां भूलुठवेणी निरीक्ष्य मूलानाम्नी श्रेष्ठिपत्नीचन्दनादागृहखामिनी तु इयमेव युवतिर्भाविनी अहं निर्माल्यमाया इति विषण्णचित्ता तां शिरोमुण्डननिगडक्षेपणपूर्वन कटशलायन्त्रमध्ये निरुद्धय कापि गता, श्रेष्ठयपि कथमपि चतुर्थे दिने तच्छुद्धि प्राप्य यन्त्रं उद्घाव्य तां तदवस्था कोपसगे: देहल्या संस्थाप्य सूर्पकोणे फुल्माषान् अपयित्वा निगडभङ्गार्थ लोहकाराकारणाय यावद्गतस्तावयदि कोऽपि |भिक्षुरागच्छेत्तर्हि दत्त्वा कुल्माषान भुझे इति चिन्तयन्त्यां तस्यां भगवान् समागतः, साऽपि प्रमुदिता गृहाणेदा प्रभो इति जगी, ततः स्वामी अभिग्रहे रोदनं न्यून निरीक्ष्य निवृत्तः, ततो वसुमती अहो अस्मिन्नवसरे भग-1 वानीगत्य किश्चिदपि अगृहीत्वा निवृत्त इति दुःखतो रुरोद, ततः पूर्णाभिग्रहः स्वामी कुल्माषान् अग्रहीत्, अत्र कविः-चंदना सा कथं नाम, बालेति प्रोच्यते बुधैः ? । मोक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या ॥१॥ ततः पञ्च दिव्यानि जातानि शक्रः समागतः देवा नन्तुः केशाः शिरसि साताः निगडानि च नुपूराणि, ततो मातृखसुंदंगावत्या मिलनं, तत्र च सम्बन्धितया वसुधाराधनं आददानं शतानीकं निवार्य चन्दनाज्ञया | राधनावहाय धनं दवा बीरस्य प्रथमा साध्वी इयं भविष्यतीत्यभिधाय शक्रस्तिरोदधे । ततः क्रमेण जृम्भिका-IN IS ग्रामे शको नाट्यविधि दर्शयित्वा इयद्भिर्दिनानोत्पत्ति इत्यकथयत, ततो मेण्डिकग्रामे चमरेन्द्रः प्रियं पप्रच्छ, ततः षण्मानिग्रामे खामिनो पहिः प्रतिमास्थस्य पाचे गोपो वृषान् मुक्त्वा ग्राम प्रविष्टा, आगतश्च पृच्छति-1 हादेवायें ! व गता वृषभाः, भगवता च मौने कृते रुष्टेन तेन स्वामिकर्णयोः कटशलाके तथा क्षिप्ते यथा| दीप अनुक्रम [१२०१२२] ~231~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy