SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [११८] गाथा ||१२|| कल्प-सुबो वायशालैकदेशे अनुज्ञाप्य आचं मासक्षपणं उपसंपद्य तस्थौ, तत्र च मङ्खलिनाममङ्क्षपुत्रः सुभद्राङ्गजो बहु- गोशालसध्या०६लद्विजगोशालायां जातत्वात् गोशालनामा मलकिशोर उपाययो, स च खामिनं मासक्षपणपारणके विजयश्रे-मागमः द्वि॥१०॥ |ष्ठिना कूरादिविपुलभोजनविधिना प्रतिलम्भितं तत्र पञ्चदिव्यादिमहिमानं च निरीक्ष्य अहं त्वच्छिष्योऽस्मीति तीया तृतीस्वामिनं उवाच, ततो द्वितीयपारणायां नन्देन पक्कान्नादिना ततस्तृतीयायां सुनन्देन परमान्नादिना स्वामी या च चतुप्रतिलम्भितः, (२)चतुर्थमासक्षपणे कोल्लागसन्निवेशे भगवानांगता, तत्र बहुलनामा द्विजः पायसेन प्रतिल मासी म्भितवान् , पञ्च दिव्यानि च, गोशालश्च तस्यां तन्तुबायशालायां स्वामिनं अनिरीक्ष्य समग्रे राजगृहनगरे गवेषयन स्वोपकरणं द्विजेभ्यो दत्त्वा मुखं शिरश्च मुण्डयित्वा कोल्लाके भगवन्तं दृष्टा स्वत्प्रव्रज्या मम भवतु इत्युक्तवान्, ततस्तेन शिष्येण सह स्वामी सुवर्णखलग्राम प्रति प्रस्थितो, मार्गे च गोपैमहास्थाल्यां पायसं| पच्यमानं निरीक्ष्य गोशाला स्वामिनं जगौ-अत्र भुक्त्वा गम्यते, सिद्धार्थेन च तद्भङ्गकथने गोशालेन च गोपेभ्यस्तगंगे ज्ञापिते गोपर्यत्नेन रक्षिताऽपि सा स्थाली भग्ना, ततो गोशालेन 'यद्भाव्यं तद्भवत्येचेति नियतिः |स्वीकृता, ततः स्वामी ब्राह्मणग्राममंगात्, तत्र नन्दोपनन्दभ्रातृदयसम्बन्धिनौ द्वौ पाटको, स्वामी नन्दपाटके AI प्रविष्टः प्रतिलम्भितश्च नन्देन, गोशालस्तु उपनन्दगृहे पर्युषितान्नदानेन रुष्टो यद्यस्ति मे धर्माचार्यस्य तपस्ते ॥१०२॥ जस्तदाऽस्य गृहं दातां इति शशाप, तदनु तद्गृहं आसन्नदेवता ददाह, पश्चात्प्रभुश्चम्पायां उपागतः, तत्र द्विमासक्षपणेन चतुर्मासी (३) अवसत्, चरमद्विमासपारणां च चम्पाया बहिः कृत्वा, कोल्लागसंनिवेशं गतः २८ दीप अनुक्रम [१२०१२२]] ... भगवंत महावीर समीपे गोशालकस्य आगमनं ~222~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy