SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [?] गाथा II-II दीप अनुक्रम [0] कल्प. सुबो व्या० १ ॥ २ ॥ Jan Education दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) .......... व्याख्यान [१] मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्ति: : १५ | सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसवसतिदौलभ्यादिव हुदोषसंभवात् । अथ यदि ६ कल्पभेदाः | साधवः समग्रां रात्रि जाग्रति प्रातः प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा मूलोपापस्वामी शय्यातरो न भवति, यदि च निद्रायन्ति प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा द्वावपि शय्यातरौ भवतः, तथा तृणडगलभस्म मल्ल कपीठफलक शय्या संस्तारकलेपादिवस्तूनि चारित्रेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते, इति तृतीयः ३ ॥ 'रायपिंड ति सेनापति १ पुरोहित २ श्रेष्ठि ३ अमात्य ४ सार्थवाह ५ लक्षणैः पञ्चभिः सह राज्यं पालयन् मूर्धाभिषिक्तो यो राजा तस्य पिण्डः-अशनादिचतुष्कं ४ वस्त्रं ५ पात्रं ६ कम्बलं ७ रजोहरणं ८ चेति | अष्टविधः प्रथमचरम जिनसाधूनां निर्गच्छागच्छत् सामन्तादिभिः स्वाध्यायव्याघातस्य अपशकुनबुद्ध्या शरी| रव्याघातस्य च संभवात् खाद्यलोभलघुत्व निन्दा दिदोषसंभवाञ्च निषिद्ध:, द्वाविंशतिजिनसाधूनां तु ऋजुप्रा| झत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते इति चतुर्थः ४ ॥ 'किकम्म' ति कृतिकर्म-वंदनकं, तद् द्विधा - अभ्युत्थानं द्वादशावतं च तत्सर्वेषां अपि तीर्थेषु साधुभिः परस्परं यथादीक्षापर्यायेण विधेयं, साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेव वन्यः, १ राज्ञामतिथिसंविभागव्रताराधनं तु साधर्मिकभक्त्या, साधुसाध्वीश्रावक श्राविकानामतिथितयोंमास्वातिभिर्व्याख्यानात् । For File & Fersonal Use Only ~ 22~ २० ॥ २ ॥ २५ janbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy