SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक | मौसी [११८] गाथा ||१२|| सप.सबो-यामास, भगवतोऽग्रे गायति नृत्यति च, तदाकर्ण्य च लोकांश्चिन्तितवन्तो-यदनेन स देवार्यों हतस्ततोखप्नदशक व्या०६ गायति नृत्यति च, तत्र च खामी देशोनान् रात्रेश्चतुरोऽपि यामान अत्यन्तं वेदनां सोढवान् इति प्रभाते क्षणं प्रथमा चतुः निद्रां लेभे, तत्र च प्रभुरूवस्थ एव दश खमान् दृष्ट्वा जागरितः, प्रभाते लोको मिलित, उत्पलेन्द्रशाणी ॥१०॥ अपि अधीतोष्टाङ्गनिमित्तौ तत्रागतो, ते भगवन्तं दिव्यगन्धचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदिताः प्रणमन्ति, तत उत्पलोऽवोचत्-हे भगवन् ! ये त्वया निशाशेषे दश स्वप्ना दृष्टास्तेषां फलं त्वया तु ज्ञायत एव तदपि मया । कथ्यते यत्त्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनिष्यसि १ यच सेव्यमानः सितः पक्षी दृष्टस्तेन त्वं शुक्तध्यानं ध्यास्यसि २ यश्च चित्रकोकिल: सेवमानो दृष्टस्ततस्त्वं द्वादशाङ्गीं प्रथयिष्यसि ३ यच्च गोवर्ग: सेवमानो दृष्टस्तेन साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः संघस्त्वां सेविष्यतेश्यश्च त्वया स्वप्ने समुद्र|स्तीर्णस्ततस्त्वं संसारं तरिष्यसि ५ यश्चोंद्गच्छन् सूर्यों दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते ६ यच त्वया अन्त्रैर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तव कीर्तिर्भविष्यति ७ यच त्वं मन्दरचूलां आरूढस्तेन त्वं सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि ८ यच्च त्वया बिबुर्धालङ्कृतं पद्मसरो दृष्टं तेन अतुर्नि-18 कायजा देवास्त्वां सेविष्यन्ति ९ यत्वया मालायुग्मं दृष्टं तदर्थ तु नाहं जानामि, तदा भगवता प्रोत-हे उत्पल ! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्म कथयिष्यामि-साधुधर्म श्रावकधर्म च, तत उत्पलो ॥१०॥ वन्दित्वा गतः, तत्र स्वामी अष्टभिः अर्द्धमासक्षपणैस्तां प्रथमां चतुर्मासी (१)मतिक्रम्य ततः स्वामी मोरा दीप अनुक्रम [१२०१२२] anelbanaras ... भगवंत महावीरेण दृष्ट १० स्वप्नानि एवं तेषां फलानि ~218~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy