SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [११५] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत el दीक्षायै गमन स,११५ सूत्रांक [११५] गाथा ||१..|| हस्सेहिं ) मनोरथमालासहस्रः (विच्छिप्पमाणे विच्छिप्पमाणे) विशेषेण स्पृश्यमान:-वयं एतस्य सेवका अपि भवामस्तदापि वरं इति चिन्त्यमानः पुनः किंवि०१ (कंतिरूवगुणेहिं) कान्तिरूपगुणैः (पत्थिनमाणे पत्थिजमाणे) प्रार्यमानः-स्वामित्वेन भर्तृत्वेन वाञ्छधमान इत्यर्थः, पुनः किंवि०? (अंगुलिमालासहस्सेहिं ) | अङ्गुलिमालासहस्रः (दाइजमाणे २) दश्यमानः २, पुनः किंवि०-(दाहिणहत्थेणं बहूर्ण नरनारीसहस्साणं) दक्षिणहस्तेन बहूनां नरनारीसहस्राणां (अंजलिमालासहस्साई) अञ्जलिमालासहस्राणि-नमस्कारान् (पडिच्छमाणे पडिच्छमाणे) प्रतीच्छन् प्रतीच्छन्-गृहन्२, पुनः किंवि०?(भवणपंतिसहस्साई)भवनपक्तिसहस्राणि (समइकमाणे समइछमाणे) समतिक्रामन्२, पुनः किंवि० ? (तंतीतलतालतुडियगीयवाइयरवेणं) तश्री-वीणा तलताला:- हस्ततालाः त्रुटितानि-बादिवाणि गीत-गानं वादितं-वादनं तेषां रवेण-शब्देन, पुनः कीदशेन? (महुरेण य मणहरेणं ) मधुरेण च मनोहरेण, पुनः कीदृशेन ? (जयजयसहघोसमीसिएणं) जयजयशब्दस्य यो घोष-उघोषणं तेन मिश्रितेन, पुनः कीदृशेन? (मंजुमंजुणा घोसेण) मञ्जमाना घोषेण च-अतिकोमलेन जनस्वरेण (पडिवुझमाणे पडिवज्झमाणे) सावधानीभवन (सचिड्डीए) सर्वा -समस्तच्छन्नादिराजचिन्हस-18 पिया (सब्बजुईए) सर्वद्युत्या-आभरणादिसम्बन्धिन्या कान्त्या(सधबलेणं)सर्ववलेन-हस्तितुरगादिरूपकटकेन(सब-18 वाहणेणं) सर्ववाहनेन-करभवेसरशिविकादिरूपेण (सबसमुदएणं) सर्वसमुदयेन-महाजनमेलापकेन (सहायरेणं ) सर्वादरेण-सौचित्यकरणेन (सबविभूईए) सर्वविभूत्या सर्वसंपदा (सबविभूसाए ) सर्वविभूषया दीप अनुक्रम [११७] १० ~207~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy