SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१०९ ] गाथा ||..|| दीप अनुक्रम [११३] कल्प. सुबो व्या० ५ ॥ ८९ ॥ Jan Education Ire दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [५] मूलं [१०९] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: तद्यथा-अणोजा इति वा प्रियदर्शना इति वा ( समणस्स भगवओ महावीरस्स) भ्रमणस्य भगवतो महावीरस्य ( नत्तुई कासवगुत्तेणं ) पुत्र्याः पुत्री दौहित्री काश्यपगोत्रेण (तीसे णं दो नामधिजा एवमा हिज्जंति ) तस्याः द्वे नामधेये एवं आख्यायेते (तंजहा-सेसवई वा जसवई वा) तद्यथा शेषवती इति वा यशस्वती इति वा । ( १०९ ) (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः ( दक्खे) दक्षः सकलकुलाकुशलः ( दक्खपइने ) दक्षा-निपुणा प्रतिज्ञा यस्य स तथा समीचीनां एवं प्रतिज्ञां करोति तां च सम्यग निर्वहतीति भाव: ( पडिरुवे ) प्रतिरूप :- सुन्दररूपवान् ( आलीणे) आलीनः सर्वगुणैरालिङ्गितः (भहए ) भद्रकः सरलः ( विणीए) विनीतो विनयवान् (नाए ) ज्ञातः - प्रख्यातः ( नायपुत्ते ) ज्ञातः - सिद्धार्थस्तस्य पुत्रः, न केवलं पुत्रमात्रः किन्तु (नाथकुलचंदे ) ज्ञातकुले चन्द्र इव (विदेहे ) बज्रऋषभनाराचसंहननसमचतुरस्र संस्थानमनोहर त्वात् विशिष्टो देहो यस्य स विदेहः (विदेह दिने ) विदेहदिन्ना - त्रिशला तस्या अपत्यं वैदेहदिन्नः (विदेहजचे ) विदेहा-त्रिशला तस्यां जाता अर्चा- शरीरं यस्य स तथा (विदेहसूमाले ) विदेहशब्देन अत्र गृहवास उच्यते तत्र सुकुमालः, दीक्षायां तु परिषहादिसहने अतिकठोरत्वात् (तीसं वासाई विदेहंसि कट्टु ) त्रिंशदुवर्षाणि गृहवासे कृत्वा, त्रिंशद्वर्षाणि गृहस्थभावे स्थित्वेत्यर्थः ( अम्मा पिउहिं देवत्तगएहिं ) मातापित्रोदेवत्वं गतयोः ( गुरुमहत्तरएहिं अष्भणुष्णाए ) गुरुमहत्तरैः - नन्दिवर्धनादिभिरभ्यनुज्ञातः ( समन्तपइने : ••• भगवंत महावीरस्य दीक्षा कल्याणकस्य वर्णनं For Pride & Personal Use O ~ 196 ~ वर्षद्वयाव स्थानं लोकान्तिका गमश्व स. ११० २० २५ በ ረዳ ዘ २८ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy