SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [१०९] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१०९] गाथा ||१..|| कल्प.सुबो-पुरो यदचसा विलासः ॥२॥ यतः-अनध्ययनविदांसो, निद्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पान्तुलेखशालाव्या०५युष्मान् जिनेश्वराः॥१॥ इत्यादि बदन कृतब्राह्मणरूपस्त्वरितं यत्र भगवान तिष्ठति तत्र पण्डितगेहे समा- मोचन जगाम, आगत्य च पण्डितयोग्ये आसने भगवन्तं उपवेश्य पण्डितमनोगतान संदेहान् पप्रच्छ, श्रीवीरोऽपि ॥८८॥ पालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददी, ततो जैनेन्द्रं व्याकरणं जज्ञे, यतः-सको अ तस्समक्खं भगवन्त आसणे निवेसित्ता । सहस्स लक्षणं पुच्छि वागरणं अवयवा इंदं ॥१॥सर्वे जना विस्मयं प्रापुर-अहो बालेनापि वर्द्धमानकुमारेण एतावती विद्या कुत्राधीता ?, पण्डितोऽपि चिन्तयामास-आवालकालादपि मामकीनान , यात संशयान कोऽपि निरासयन्न । विभेद तांस्तानिखिलान स एष, बालोऽपि भोः ! पश्यत चित्रमेतत् ॥१॥ किश्च-अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य, अथवा युक्तमेवेदं | ईदृशस्य महात्मनः, यतः-गर्जति शरदिन वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते |न वदति साधुः करोत्येव ॥१॥ तथा-असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि स्वर्णे ध्वनिस्तादृग, यादृक कांस्य प्रजायते ॥२॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच--मनुष्यमात्रं शिशुरेष विप्र!, नाश-| कनीयो भवता खचित्ते । विश्वत्रयीनायक एष धीरो, जिनेश्वरो वाड्मयपारदृश्वा ।। ३ ॥ इत्यादि श्रीवर्धमा-INI८८॥ नस्तुर्ति निर्माय शकः स्वस्थानं जगाम, भगवानपि सकलज्ञातक्षत्रियपरिकलितः खगृहमागात्, इति श्रीले-II १ शक्रश्च तत्समक्षं भगवन्तं भासने निवेश्य । शब्दस्य लक्षणमपृच्छत व्याकरणं अवयवा ऐन्द्रं ॥ १॥ दीप अनुक्रम [११३] २७ ~194~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy