SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१०९ ] गाथा ||..|| दीप अनुक्रम [११३] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [५] मूलं [१०९] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: 112011 कल्प. सुबो- ६ मिध्यादृग देवञ्चिन्तयामास - अहो शक्रस्य प्रभुत्वाभिमानेन निरङ्कुशा निर्विचारा पुम्भिकापातेन नगराक्रम०५ मिश्रया च वचनचातुरी, यदिमं मनुष्य कीटपरमाणु अपि इयन्तं प्रकर्ष प्रापयति, तदद्यैव तत्र गत्वा तं भीषयित्वा शक्रवचनं वृथा करोमि इति विचिन्त्य मर्त्यलोकमागत्य शिंशपामुशलस्थूलेन लोलजिह्वायुगलेन भयङ्कर फूत्कारेण क्रूरतराकारेण प्रसरस्कोपेन पृथुकटाटोपेन दीप्रमणिना महाकणिना ते क्रीडातरुं आवेष्टितवान्, तद्दर्शनाच पलायितेषु सर्वेषु बालेषु मनागप्यभीतमनाः श्रीवर्द्धमानकुमारः स्वयं तत्र गत्वा तं फणिनं करेण गृहीत्वा दूरं निक्षिप्तवान्, ततः पुनः संगतैः कुमारैः कन्दुकक्रीडारसे प्रस्तुते सति स देवोऽपि कुमाररूपं विकुर्व्य तां क्रीडां कर्त्तुं प्रववृते तत्र चायं पण:- पराजितेन जितः स्वस्कन्धे आरोपणीय इति, क्षणाच पराजितं मया जितं वर्धमानेनेति वदन् श्रीवीरं स्कन्धे समारोप्य भगवद्भापनाय सप्ततालप्रमाणशरीरः संजातो, भगवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुष्ट्या तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनापीडितो मशक इव संकोचं प्राप, ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितखरूपः सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजं अपराधं क्षमयित्वा स्वस्थानं जगाम स देवः, तदा च सन्तुष्टचित्तेन शक्रेण 'श्रीवीर ' इति भगवतो नाम कृतं यदुक्तं - बालत्तणेऽवि सूरो पयईए गुरुपरक्कमो भयवं । वीरुसि कथं नामं सकेणं तुचित्तेणं ॥ १ ॥ इत्यामलकीक्रीडा ॥ अथ तं मातापितरौ विज्ञी ज्ञात्वाऽष्टवर्षमतिमोहात् । वरममितालङ्कारैरुपनयतो लेखशा१ बालत्वेऽपि शूरः प्रकृत्या गुरुपराक्रमो भगवान् । वीर इति कृतं नाम शक्रेण तुष्टचित्तेन ॥१॥ Jan Education i For Pile & Fersonal Use On ~ 192~ आमलकी क्रीडा २० २५ ॥ ८७ ॥ २७ 17 yog
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy