SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [१] .......... मूलं [१] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: श्रेष्ठि देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारेश्रीविनयविजयोपाध्यायरचितसुबोधिकाख्यवृत्तियुतं सत्राक श्रुतकेवलिश्रीभद्रबाहुखामिप्रणीतं श्रीकल्पसूत्रम् । [१] गाथा ||| अपश्चिमपूर्वभृत्सकलसिद्धान्तोद्धारकेभ्यः श्रीदेवद्धिंगणिक्षमाश्रमणेभ्यो नमः । णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सवसाहणं, एसो पंचणमुक्कारो, सबपावप्पणासणो । मंगलाणं च सवेसिं, पढमं हवइ मंगलं ॥ १॥ पुरिमचरिमाण । कप्पो, मंगलं वद्धमाणतित्थंमि । इह परिकहिया जिणगणहराइथेरावलि चरित्तं ॥१॥ | प्रणम्य परमश्रेयस्करं श्रीजगदीश्वरम् । कल्पे सुयोधिकां कुर्वे, वृत्तिं बालोपकारिणीम् ॥१॥ यद्यपि बहय-ग टीकाः कल्पे सन्त्येव निपुणगणगम्याः। तदपि ममायं यत्रः, फलेग्रहिः खल्पमतिबोधात् ॥२॥ यद्यपि भानुद्युतयः सर्वेषां वस्तुबोधिका बयः। तदपि महीगृहगानां प्रदीपिकैवोपकुरुते द्राक ॥३॥ नास्यामर्थविशेषो। न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या.वितन्यते बालबोधाय ।। ४ ॥ हास्यो न स्यां सद्भिः कुर्वन्ने । अनुक्रम कल्प. मु.१ प्रथमं व्याख्यानं आरभ्यते ... अथ कल्पसूत्रस्य वृत्ते: आरंभ: क्रियते ~19~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy