SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [१०४] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१०४] गाथा ||१..|| कल्प.सपो- सहदादया,ज्ञातयः-सजातीयाः,निजका:-स्वकीयाः पुत्रादयः,खजना:-पितव्यादयः, सम्बन्धिन:-पत्रपत्री-दशाहिकी व्या०५ णां श्वशुरादयः परिजनो-दासीदासादिः (नायए खत्तिए य) ज्ञातक्षत्रिया:-श्रीऋषभदेवसजातीयास्तान्ोदी स. (आमतेइ २त्ता) आमन्त्रयति आमन्थ्य च (तओ पच्छा पहाया कयबलिकम्मा) ततः पश्चात् सातौ कृता १०४ पूजा याभ्यां तथा तो ( कयकोउअमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलानि तान्येव प्रायश्चित्तानि याभ्यां तथा तौ (सुद्धप्पावेसाई मंगल्लाई पवराई वस्थाई परिहिया) शुद्धानि-श्वेतानि सभाप्रवेशयोग्यानि,माङ्ग-1 ल्यानि-उत्सवसूचकानि, प्रवराणि-श्रेष्ठानि वस्त्राणि परिहितौ (अप्पमहग्याभरणालंकियसरीरा) अल्पानिस्तोकानि बहुमूल्यानि यानि आभरणानि तैः अलङ्कृत-शोभितं शरीरं याभ्यां तथा तो, एवंविधौ भगवमातापितरौ (भोअणवेलाए भोअणमंडवंसि) भोजनवेलायां भोजनमण्डपे (सुहासणवरगया) सुखासनवराणि गती सुखासीनी इत्यर्थः (तेणं मित्सनाइनियगसंबंधिपरियणेणं) तेन मित्रज्ञातिनिजकखजनसम्प-12 |न्धिपरिजनेन (नाएहिं खत्तिएहिं सद्धिं ) ज्ञातजातीयैः क्षत्रियैः सार्द्ध (तं विउलं असणं पाणं खाइमं साइ-1 म) तं विपुलं अशनं पानं खादिम खादिमंच (आसाएमाणा) आ-ईषत् खादयन्ती बहु त्यजन्ती इक्ष्वा- २५ |देरिव (विसाएमाणा ) विशेषेण स्वादयन्ती अल्पं त्यजन्तौ खजूरादेरिव (परिभुजेमाणा) सर्वमपि भुञ्जानौ | अल्पं अपि अत्यजन्ती भोज्यादेरिव (परिभाएमाणा) परिभाजयन्ती-परस्परं यच्छन्ती ( एवं वा विहरति) २८ अनेन प्रकारेण भुनानौ तिष्ठत इति भावः ॥ (१०४)॥ दीप अनुक्रम [१०६] JABEnicatonis ~188~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy