SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१०२] गाथा ||..|| दीप अनुक्रम [१०४] कल्प, सुबोव्या० ५ 11 23 11 Jan Education XI दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [५] मूलं [१०२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: शब्दात 'सविडीए सबजुइए सबवलेणं सङ्घवाहणेणं सबसमुद्रणं' इत्येतानि पदानि वाक्यानि तेषां चायमर्थ:'सविडीए'ति सर्वया ऋद्धया युक्त इति गम्यं, एवं सर्वेष्वपि विशेषणेषु वाच्यं, सर्वया युक्तया - उचितवस्तुसंयोगेन आभरणादिद्युत्या वा, सर्वेण बलेन सैन्येन सर्वेण वाहनेन - शिविकातुरगादिना सर्वेण समुदयेन - परिवारादिसमूहेन एवं यावत्शब्दसूचितं अभिधाय ततः 'सबोरोहेणं' इत्यादि वाच्यं तत्र 'सधोरोहेणंति' सर्वावरोधेन, सर्वेण अन्तः पुरेणेत्यर्थः (सङ्घपुष्पगंधवत्थमल्लालंकारविभूसाए ) सर्वया पुष्पगन्धवस्त्रमाल्यालङ्काराणां विभूपया युक्तः ( सचतुडियसद्दनिनाएणं ) सर्ववादित्राणि तेषां शब्दो निनादः - प्रति॒रव॑श्च तेन युक्तः (महया इडीए) महत्या ऋद्ध्या छत्रादिरूपया युक्तः (महया जुईए) महत्या युक्तया - उचिताडुम्बरेण युक्त: ( महया अलेणं) महता बलेन चतुरङ्गसैन्येन युक्तः (महया वाहणेणं) महता चाहनेन - शिविकादिना युक्तः (महया समुदणं) महता समुदयेन खकीयपरिवारादिसमूहेन युक्तः ( महया वरतुडियजमगसमगप्पवाइएणं ) है महत्- विस्तीर्णं यत् वराणां प्रधानानां त्रुटितानां वादित्राणां जमगसमगं- युगपत् प्रवादितं शब्दस्तेन, तथा ( संखपणव भेरिझल्लरिखर मुहिहु दुधमुरजमुइंग दुहिनिग्घोसनाइयरवेणं ) शङ्खः प्रतीतः पणवो मृत्पटहः भेरीढक्का झल्लरी - प्रतीता खरमुखी - काहला हुक्का - तिचलितुल्यो वाद्यविशेषः मुरुजो मद्दल: मृदंग:-मृन्मयः स एव दुन्दुभिः- देववार्थ, एतेषां यो निर्घोषो महाशब्दो नादितं च-प्रतिशब्दस्तद्रूपो यो रवस्तेन, एर्वरूपया सकलसामम्या युक्तः सिद्धार्थों राजा दश दिवसान् यावत् स्थितिपतितां - कुलमर्यादां महोत्सवरूपां करो For F&Fersonal Use Only ~184~ करशुल्कादिवर्जनम् सू. १०२ १५ २० ६५ ॥ ८३ ॥ २८
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy